________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
कुमारदेवी का सारनाथ अभिलेख'
सारनाथ - ( वाराणसी उ०प्र०)
भाषा-संस्कृत,
लिपि - प्राचीन नागरी ( 12वीं शती)
ओं नमो भगवत्यै आर्यवसुधारावै( यै )।।
समवतु वसुधारा धर्मपीयूषधारा प्रशमितबहुविश्वोद्दामदुः खोरुधारा । धनकनकसमृद्धिं भूर्भुवः श्वः किरन्ती तदखिलजनदैन्याजयन्ती जगन्ति ॥ ॥ ॥
Acharya Shri Kailassagarsuri Gyanmandir
नैत्रैरुत्कण्ठितानां क्षरणमुपनयंश्चारुचन्द्रोपलानाम्मानग्रन्थिम्बिभिन्दन् सह कुमुदवनीमुद्रया मानिनीनाम् । दग्धन्दग्धेश्वरेणा(म्) तनिकरकरैर्जीवयन् कामदेवं कान्तोयं कौमुदीनां स जयति जगदालोकदीपप्रदीपः ॥12॥ वंशे तस्य नमस्यपौरुषजुषि प्रस्फारकीर्तित्विषि द्राक् शौचेन सुरापगामदमुषि प्रत्यर्थिलक्ष्मीरुषि । वीरो वल्लभराजनामविदितो मान्यः स भूभूजां जेतासीत्पृथुपीठिकापतिरतिप्रौढप्रतापोदयः ॥३॥
1.
छिक्कोरवंशकुमुदोदयपूर्ण श्रीदेवरक्षित इति प्रथितः पृथिव्याम् । पीठीपतिर्व्यजपतेरपि राज्यलक्ष्मीं लक्ष्म्या जिगाय जगदेकमनोहर श्रीः ॥4॥
तस्मादास पयोनिधेरिव विधुल्लावण्यलक्ष्मीविधुत्रानन्दसमुद्रवर्धनविधुः कीर्त्तिद्युतिश्रीविधुः ।
सौजन्यैकनिधिः स्फुरद्गुणनिधिर्गाम्भीर्यवारान्निधिहम्र्म्माद्वैतनिधिः स च( ण्डि )मनिधिः शस्त्रैकविद्यानिधिः ॥5॥
राजबलि पाण्डे, हिस्टोरिकल एंड लिटरेरी इन्स्क्रिप्शंस
310
For Private And Personal Use Only