SearchBrowseAboutContactDonate
Page Preview
Page 309
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कुमारदेवी का सारनाथ अभिलेख 313 अहह कुमारदेवी तेन (ज्ञा प्रसिद्धा त्रि (त्रि)जगति परिणीता श्रीरिवेहाच्युतेन। प्रविलिसदवरोधे तस्य राज्ञोङ्गनानां नियतममृतरश्मेर्लेखिला तारकासु।०॥ वीहारो नवखण्डमण्डलमहीहारः कृतो यत्तया तारिण्या वसुधारया ननु वपुर्विभ्राणयालङ्कृतः। यं दृष्ट्वा प्रविचित्रशिल्परचना चातुर्य्यसीमाश्रयं गीर्वाणैः सुदृश (च) विस्मयमगाद्राग्विश्वकर्मापि सः॥ (121) श्रीधर्मचक्रजिनशासनसन्निवद्धं सा जम्बुकी सकलपत्तलिवानभूता। तत्ताम्रशासनवर रं) प्रविधाय तस्यै दत्त्वा तया शशिरवी भुवि यावदास्ताम्॥22॥ धर्माशोकनराधिपस्य समये श्रीधम( म त्म को जिनो यादृक् तन्नयरक्षितः पुनरयञ्चके ततोष्यद्भुतम्। वीहारः स्थविरस्य तस्य च तया यत्रादमाङ्कारितस्तस्मिन्नेव समर्पितश्च वसतादाचन्द्रचण्डद्युति।।3।। यत्कीर्तिम्परिपालयिष्यति जनो यः कश्चिदुर्वीतले सा तस्थाङ्घ्रियुगप्रणामपरमा यूयं जिनाः साक्षिणः। तस्या कश्चिदनिश्चितो यदि यशोव्यालोपकारी खलः तं पापीयसमाशु शासति तुनस्ते लोकपाला: क्रुधा।24।। एक स्तीर्थिकवादिवारणघटासङ्घट्टकण्ठीरवः साहित्यो (ज्ज्वलरलरोहणगिरिोह्यष्टभाषाकविः। ख्यातो वंगमहीभुजः प्रणयभूः श्रीकुन्दनामा कृती तस्याः सुंदरवर्णगुम्फरचनारम्यां प्रशस्तिं व्यधात्।।5॥ एषा प्रशस्तिरुत्कीर्णा वामनेन तु शिल्पिना। राज्याबर्तस्य सापल्यन्दधाने प्रस्तरोत्तमे।26॥ For Private And Personal Use Only
SR No.020555
Book TitlePrachin Bharatiya Abhilekh
Original Sutra AuthorN/A
AuthorBhagwatilal Rajpurohit
PublisherShivalik Prakashan
Publication Year2007
Total Pages370
LanguageHindi
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy