________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
288
धन
प्राचीन भारतीय अभिलेख 10. यथाऽस्माभिः कोंकणविजयपर्वणि श्ना( स्नात्वा चराचरगुरुं
भगवन्तं भवानीपतिं 11. समभ्ययं स स ]रस्या[स]रतां दृष्ट्वा। वाताभ्रवि
भ्रममिदं वसुधाधिपत्यमापातमा12. मधुरो विषयोपभोगः। प्राणास्तृणाग(ग्रजलविंदुसमा नराणां
धर्मः सखा13. परमहो परलोकयाने। [31] भ्रमत्संसारचक्रानधारामिमां श्रियं
(यम्)। प्राप्य ये न14. ददुस्तेषां पश्चात्तापः परं फलो लम्] ॥ [4]
इति जगतो विनश्वरं स्वरूपमाकलय्योपरि15. स्वहस्तोयं श्रीभोजदेवस्य।
(द्वितीय ताम्रपत्र) 16. लिखितग्रामात(द)भूनिवर्तन-शतकं नि 100 स्वसीमा
तृणगोचर-यूति-पर्यंतं हिरण्या17. दायसमेतं सभागभोगं सोपरिकर सादाय-समेतं ब्रा(ब्रा)
ह्मण-भाइलाय वामन18. सुताय वशि( सिष्ठ-सगोत्राय वाजिमाध्यंदिन-शाखायैक
प्रवराय च्छिच्छास्थान-विनिर्गतपूर्व19. जाय मातापित्रोरात्मनश्च पुण्ययसोर शो )भिवृद्धये अदृष्टफल
मंगीकृत्य चंद्राक्का(क्र्का पर्ण20. व-क्षिति-समकालं यावत्परया भक्त्या शाश(स )नेनोदकपूर्वं
प्रतिपादितमिति मत्वा त21. निवासि-जनपदैर्यथा-दीयमान- भागभोगकर-हिरण्यादिकमाज्ञा
श्रवणविधेयै
For Private And Personal Use Only