________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
युवराजदेव द्वितीय का बिलहरी शिलालेख
सकलसुखविशेषाद्यत्र पीयूषवर्ष: स्वयमनुभवगम्यो
जायते त्वत्प्रसादात् ॥76॥ भूपत्रययशोराशिवर्णनं प्रथमं कृतम् । श्रीमता श्रीनिवासेन श्रीस्थिरानन्दसूनुना ॥77॥ भूपतीनां त्रयाणां तु कीर्तिकीर्तनमुज्ज्वलम् । विहितं सज्जनेनाथ सुधिया धीरसूनुना ॥ 78 ॥
Acharya Shri Kailassagarsuri Gyanmandir
पत्तनमण्डऽपिकायां । लवणस्य खण्डिकायां षोडशिका घाणके च
षोडशिका |
तैलस्य मासि मासे दिनमनु च युगायुगे च पौरस्तु ॥ 79॥ पूगफलमरिंचशुष्ठीप्रभृतिषु भाण्डेषु भरकपौरस्तु । वीथीं प्रति च कपर्दी द्यूतकपर्दास्तु शाकवार्ताकम् ॥80॥ रसवणिजामादास्यातृणपूलकर्धीर्मरादि यत्किचित् । दत्ते करी चतुष्टयमङ्ग तुरङ्गो द्वयन्तु पौराणाम् ॥81॥ यद्वहदन्यद्दानं किमपि च विद्याधनन्तदुद्दिष्टम् । यस्त्र. .दः पुण्यश्रीकीर्तयः प्रवत्तन्ते ॥82 ॥
......
275
यत्र च नोहलेश्वरमठे श्रीमदघोरशिवाचार्योंभूत् । क्वचिद्भिक्षावृत्तिः क्वचिदपि च शाकाभ्यवहृतिः क्वचिन्मूलाहार: क्वचिदपि च कंदांश्च बुभुजे ।
परं ज्योतिः शैवं विगलितरजस्क्रान्धतमसं विचिन्वन्नो यातो विषयविषवेगस्य कलनाम्॥83॥
तेनेयं प्रशस्तिः सगतिमानीता ।
श्रीत्रिपुरी सौभाग्यपुरलवणनगरदुर्लभपुरविमानपुरन... भिः काष्ठवृषः प्रत्यहमथ रक्षितः समानेयः ।
देवः
चारार्थं चारुदारुणि ॥84॥
सुश्लिष्टबन्धघटना विस्मितकविराजशेखरस्तुत्या । आस्तामियमाकल्पं कृतिश्च कीर्तिश्च पूर्व्वा च ॥ 85 ॥
For Private And Personal Use Only