________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
274 .
प्राचीन भारतीय अभिलेख
कन्दर्पोऽभिनव: पुरन्ध्रियनप्रीतप्रदीप्यन्यथा यः कालः करवालकोटिविह- . तस्थूलेभकुम्भस्थलः। चित्रं यच्च सरस्वतीकृतरतिः श्रीकण्ठपूजापश्चातुर्वण्र्यविचारचारुचतुरो यच्चार्थिचिन्तामणिः॥6॥ यस्योत्तुङ्गगजेन्द्रमज्जनगलदानाम्बुभिर्मिश्रतं रेवावारिविविक्ततिक्तमुचितस्नानेन तन्वीजनः। संप्राप्योरुनितम्बताडनवशव्यस्तास्तवीचीचयं सद्वद्वं स्मरसोरभेण महता निर्व्याजमायोजितः।700 रामाणां कुचमण्डलेषु नियतं हारप्रकारक्रमात्संपूणे शशिमण्डले च विमले ज्योत्स्नाच्छलेनोज्ज्वलम्। मन्ये मानसवारि यस्य वितते शंसावलीविभ्रमाद् भ्रान्त्वाशेषमुमापतेस्तु वसतौ विश्रान्तिमागाद्यशः॥1॥ संपूज्य देवमीशानं विभवैः स्वैर्यथोचितैः। यथागमं यथाशास्त्रं स्तोत्रं विहितवान्नृपः॥12॥ अविचिलितमनोभिर्यैस्त्वमीश क्षितीशैविभवविहितकृत्वैरिज्यसे ते कृतार्थाः। य इह कृतविकारा मन्मथैकान्तचित्ता भवति वरद तेषां संपदुम्माहदहेतुः।73॥ समदकरिघटाभिः किं किमङ्गाङ्गनाभिर्मदनशयनलीला भावयतीभिराभिः। कनकतुरगवासोरत्नजातैर्न कृत्यं न हि भवति भवानीवल्लभस्यार्चनं चेत्।74॥ भवति नृपतिवंशे जन्म पृथ्वी च भोग्या श्रुतमुचितविचारश्चारुरूपप्रभावः। समरविजयसंपत्तस्य यो निष्प्रपंचं चरणयुगलमूलं संश्रितः शङ्करस्य।।75॥ किमिह बहुभिरुक्तैर्नाथ सर्वस्य हेतुर्भवति भवति नित्यं भक्तियोगो ममैकः।
For Private And Personal Use Only