________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
272
प्राचीन भारतीय अभिलेख श्रीधर्मशम्भुरुचितामलकान्तकीर्तिश्शैवागमाम्बुनिधि पारमितस्तपोभिः।50॥ अस्मात्सदाशिवः शिष्यस्तपोराशिरभून्नृपः। यस्य पादद्वयं वन्द्यमर्चितं शेखरांशुभिः।5।। अस्मादभून्माधुमतेयनामा शिष्यः सुधामा फलमूलवृत्तिः। तपांसि तेजांसि च यत्र वासमनन्यसंक्रान्तिगुणेन चक्रुः।52॥ अस्माच्चूड़ाशिवः शिष्यो वन्दनीयतमोऽभवत्। कर्मजालमलं येन नीतमस्तं मुमुक्षुणा।53॥ अथ सकलगुणानामाकरस्तस्य शिष्यो हृदयशिवसमाह्वो यद्यशोद्यापि वण्र्य म्। नृपमुकुटनिविष्टैर्यस्य माणिक्यचक्रेरकृत चरणमूलं कान्तमेकान्तवन्द्यम्।।54॥ विद्यानां निलयेन येन सुधिया सत्यव्रतेनाधिकश्रीमन्माधुमतेयवंशवितता कीर्तिश्चिरं वर्द्धिता। किंच क्ष्मा क्षमयाम्बुदः समतया मर्यादयाम्भोनिधिर्वैराग्येण जित:यस्या? भगवान्कस्यास्पदं न स्तुतेः155॥ किं स्तूयतेसौ मुनिपुङ्गवोथवा श्रीचेदिचन्द्रो नृपतिः कृतादरः। सदृवृत्तदूतप्रहितैरुपायनैः प्रदर्श्य भक्तिं विधिना निनाय यम्॥56॥ श्रीमल्लक्ष्मणराजोपि तस्मै सुतपसे स्वयम्। मठं श्रीवैद्यनाथस्य भक्तियुक्तः समर्पयत्।57॥ स्वीकृत्यापि मुनिर्भूयो मठं श्रीनौहलेश्वरम्। अघोरशिवशिष्यस्य साधुवृत्तस्य दत्तवान्।।58॥ अस विहितकृत्यश्चेतिदनाथः समर्थः करितुरगसमग्रः शक्तसामन्तपत्तिः। दिशमतिशयरम्यां सम्प्रतस्थे प्रतीचीमहितजनितभीति१निवारप्रचारः।59॥ समरकृतविकारान्वितक्रमेण प्रहृत्य प्रणतनृपतिदत्तोपायनैर्वर्द्धिताज्ञः। हृदयनिहितवृत्तैरर्थिनां पूरिताशो जलनिधिजलखेल(?) सैन्यंचकार।।60॥ निमज्ज्यो रत्ननिधौ श्रीमान्सोमेश्वरं शनैः। अभ्य» कांचनैः पद्मरथान्यत्तु न्यवेदयत।।1।।
For Private And Personal Use Only