________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
युवराजदेव द्वितीय का बिलहरी शिलालेख
271
देव्या( ज )या मदजलच्छटयेव दन्ती वा (बा)लप्रवाललतयेव तटः पयोधेः। पुष्पाश्रियेव च तरुस्तडितेव मेघः शोभां स कामपि व (बभार) नरेन्द्रचन्द्रः।39॥ देवस्य मंदिरमुमाप्रणयैकव(ब)न्धोस्त्यानाकृतिं स्वयशसामिथ(व) चक्रवालम्।400 आकाशयानक्रमरवेदितानांनोधिनाथस्य तुरङ्गमाणाम्। फेनाम्वु (म्बु) भिनित्यनिषिच्यमाना मन्ये समुद्वान्ति न यत्पताकाः।।1।। विटङ्कभागेषु वृ (ब )हत्सु यस्य वर्षासु तुङ्गामलसारकस्य। आश्लेषवत्यो नवमेघमालाः पारावतालीतुलनाम्वहन्ति।।2।। आसीन्माधुमतेय पवनशिवस्तमनु जयति शब्द(ब्द ): शिवः। ईश्वरशिवः पुनाति च तस्यान्तेवासिनान्सुकृती॥43॥ तस्मै तपोनिधानाय निपानीयाम्वि(म्बि )पाटको। दत्तौ विद्याधनत्वेन ग्रामावग्राम्यया तया।44॥ धंगटपाटकपोण्डीनागव(ब)ला (:) खैलपाटको वीडा। सज्जाहली च दत्ताः स्मरारये गोष्ठापाली च॥15॥ ख्यातः श्रीयुवराजदेवनृपतेस्तस्याभूद्भूपतिः श्रीमल्लक्ष्मणराज ऊर्जितमहाभास्वानिवाभ्युन्नतः। भूभृत्तुङ्गशिरोभिरंघ्रिरुचयो यत्सेविता: श्रीश्रिताः कामं यः कमनीयसुन्दरगुणैनव्यैजिगाय स्मरम्।46॥ यस्याहवे दृढनिपीडितखड्गकोटिनिर्दारितारिकरिकुम्भसमुद्भवेन। वीरश्रियः क्षितितले विततं चतुष्कं मुक्तादलेन ननु कीतिवधूश्चकार147॥ किंच॥ सा कदम्बगुहा मान्या यत्रासीसिद्धसन्ततिः। तस्याः पुनरभूद्वन्द्यो रुद्रशम्भुर्मुनीश्वरः।48॥ तत्त्वप्रभावमहनीयतमस्य तस्य शिष्यो भवज्जगति मत्तमयूरनाथ: निःशेषकल्मषमषीमपहृत्य येन सङ्कामितम्परमहो नृपतेरवन्तेः॥49॥ तस्मादभूर्भुवनमण्डनतामवाप्तो भूपालमौलिमणिकान्तिभिरर्चितांघ्रिः।
For Private And Personal Use Only