SearchBrowseAboutContactDonate
Page Preview
Page 266
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 270 प्राचीन भारतीय अभिलेख वर्ण्यम्वा नयविक्रमैकजलधेः किन्तस्य यस्याभवल्लीलाखवितव्वग+गरिमा शिष्यस्सुभद्रापतिः।1॥ कोदण्डाताण्डवनपण्डितवा( बा )हुदण्डमुद्दण्डकाण्डभरखण्डितपाण्डुसैन्यम्। यम्वीक्ष्य विक्षतविपक्षराजयाशस्सत्याद्रि(द )तस्स तपसोपि सुतश्चचाल|B2॥ अथाक्षेपात्तेन द्रुपदविपदर्थोद्धतधिया यदात्तं शापाम्भस्तरलितकराव(ब)द्धचुलुकम्। पुमानासीत्तस्मिन्विजय इव साक्षादनुचतं, कुलंचौलुक्यानामनणुगुणसीम प्रववृते॥33॥ विभवति च वि( स )पत्सौ( च्छौ )र्यसौन्दर्यवर्य क्षितिधरपरिपाटी सत्रिते तत्र गोत्रे। रचितचटुलचापाकृष्टिकृष्टाहितश्रीरभवदवनिवर्मा विश्वविख्यातकर्म।54॥ पितामहो यत्खलु सिंहहवा पिता च यद्वीरवरस्सधन्वः। जगत्यतीवातिशयोमुनैव महानुभावत्वमतोपि यत्तु॥5॥ यस्य त्यागः सकलजनतापास्तदारिद्र्यमुद्रोवेला (ब)न्धुक्षितिधरदरीचारितारिः प्रतापः। ईष्टे स्पष्टन्स यदि गणनान्तद्गुणानाम्विधातुम्वाचान्धेनुण्ण(न)नु भगवती भारती यस्य वस्या।B6॥ रुद्राणीमिव भूभृतो परिवृढो लक्ष्मीमिवाम्भोनिधिः कालिन्दीमिव भास्करस्स भगवान्न्यो( ज्योत्स्नामिवात्रेस्सुतः। वैदेहीमिव जानकः ऋतुविधिः श्रीनोहलेत्यद्भुतं कन्या नाम ललाम तान्स सुषुवे सामन्तचिन्तामणिः।87॥ भर्तुः पुलोमतनयेव मरुद्गणानांच्छां (छा येव दष्टतमसा महसां च पत्युः। देवस्य सा रतिरिवेक्षुशरासनस्य केयूरवर्षनृपतेर्दयिता व(ब)भूव।।8।। निर्मापितन्सुकृतसड्गतये तदेयमभ्रङ्कषाग्रशिखरस्सखलितोष्णरश्मि। For Private And Personal Use Only
SR No.020555
Book TitlePrachin Bharatiya Abhilekh
Original Sutra AuthorN/A
AuthorBhagwatilal Rajpurohit
PublisherShivalik Prakashan
Publication Year2007
Total Pages370
LanguageHindi
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy