SearchBrowseAboutContactDonate
Page Preview
Page 265
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir युवराजदेव द्वितीय का बिलहरी शिलालेख 269 गौडीगाढमनोमनोरथकरः कर्णाटकान्ताकुचक्रीडाशैलतटीविहारहरिणो लाटीललाटाकदः। काश्मीरीविहितस्मरव्यतिकरस्तस्मात्कलिङ्गाङ्गनासद्गानव्यसनी सनीतिनयनः केयूरवर्षोभवत्।24॥ आशापालपराजयाय जनितत्रैलोक्यशङ्कापदं सैन्यैर्यस्य युगान्तकैलिकलनैर्दत्तप्रयाणैरपि। न प्रोद्भूतिमयवाप पांशुपटलं भूयो गृहीतद्विषद्वन्दीवृन्दवहद्विलोचनपयः पूरप्लुतायां भुवि॥5॥ यस्संयति प्रकटपाटितकुम्भिकुम्भमुक्ताफलप्रचयवाहमुवाह देवः भूयो निपीतदृढपीडनवेगवान्त विद्वेषि कीर्तिकणकीर्णमिवासिदण्डम्॥26॥ आकैलासादनसलसत्पार्वती केलिबन्धोरा च प्राचशिशखरिवरतो भास्वादुद्भासभूमेः। आरात्सेतोस्तदनु पयसामा प्रतीचोपि पत्युर्यत्सेनानामहितनिहितानन्ततापः प्रतापः॥27॥ खत्क्षिप्रखुरप्रघातविगलत्कीलाललोलोल्लसद्वेताली करयन्त्रपीडनवशभ्रश्यत्कपालास्थिभिः। यस्तस्तार सविस्तरं रणभुवः कोपोत्कटाभिर्दवदृप्तद्वेषिद्वशिरोभिरम्बर चरीनेत्रत्रिभागाच्चितैः॥28॥ देवो रुद्रावातरस्त्रिभुवनभवनोत्तम्भनो देव एव त्यागी देवः प्रमाद्यन्नृपतिनियमने नैगडन्दाम देवः। इत्थं सद्वन्दिवृन्दैरविरविलसच्चाटुवादं वदद्भिर्यस्यास्थानस्थितानासममसुहृदां विव्यथे चित्तवृतिः॥29॥ भरद्वाजो नाम च्युतकलुषदोषस्समभवद्य एकस्सर्वेषामुपषधनानामधिपतिः। तदीयात्तेजस्तः कृतकलशवासाद्यदभवत्स वै भारद्वजस्त्रिभुवनचमत्कारिचरितः।30॥ त्रैलोक्यावधि यस्य कीर्तिलडितं लक्ष्मीश्च वांछावधिर्यत्कोपः प्रलयोपपन्नमहिमाशापेन चापेन च। For Private And Personal Use Only
SR No.020555
Book TitlePrachin Bharatiya Abhilekh
Original Sutra AuthorN/A
AuthorBhagwatilal Rajpurohit
PublisherShivalik Prakashan
Publication Year2007
Total Pages370
LanguageHindi
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy