________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
268
प्राचीन भारतीय अभिलेख श्यामाशंकिभिराकुलैर्विजघटे चक्राह्वयानान्द्वयैरम्भोदागमविभ्रमेण विदधे लास्योत्सवः केकिभिः। मग्नालोकमकाण्ड एव च दृशमान्थ्येन लेभे पदं, यत्सेनारजसि क्रमादवनितस्तारापथे लुप्यति॥4॥ वेलावनप्रणयिसैन्यभरे च यत्र मज्जद्भिराकुलकुलाद्रिनिभैरिभेन्द्रैः। संभ्रान्तमन्दरगिरेस्समयस्य तस्य कालाद्व( ब )होः स्मरणमपि निधिजलानां (नाम्)॥5॥ यतश्च वेन्थ्यन्तटमाददाने दानेद्वसेनागजभंजनेन। .. अमंजुशिंजानशकुन्तचक्रं चक्रन्द दुःखादिव वृक्षजालं (लम् )m6॥ जित्वा कर स्ना) येन पृथ्वीमपूर्वकीर्तिस्तम्भद्वन्द्वमारोप्यते स्मा कौम्भोद्भव्यान्दिश्यसौकृष्णराजः कौवे(बे)यांच श्रीनिधि- भॊजदेवः।॥7॥ व(ब)भूव तस्मादथ मुग्धतुङ्गस्तुङ्गस्त्रिलोक्यामपरो न यस्मात्। दिशश्च यः किंच विजेतुकामः कामस्तशत्रर्नु भुवम्विलेभे॥8॥ शय्या संग्रामलक्ष्याः पर-व(ब)लपरिघः पल्लवः कोपवल्याः, प्रेयो दर्पस्य मित्रं सुचरितसलिलस्येन्द्रनीलप्रणालः। शाखा शौर्यगुमस्य प्रसरणसरणिश्शाश्वती साहसानामासीद्यस्यासिरेव प्रधनपरिकरारम्भिणः प्रीतिपात्रम्॥9॥ वल्गद्वेतालवर्गत्रुटितनिजशिरोधारिधावत्कव (ब)न्धण्डात्कुर्खड्डाकिडिम्बं(म्ब )मुखवि(बि)लविलसत्सम्मुखोल्कर ल्कम् )। मान्सग्रासाभिलाषस्वनदशिवशिवाभैरवारावरौद्रं यो धाम वि(बि)प्रत्त्प्रतिसमरमिति द्वेषिचक्रं चकार॥20॥ उपविपिनभुवो निधे लानामधिवसता कटकेन यस्य या तु):। अवचयविचलद्वधूकराग्रद्विगुणिताविद्रुमपल्लवा वा बभूवुः।।1।। इह विहितं विलासा वीचयो वारिराशेरिह स वस(ह)ति वायुः केरलीकेलिकारः। इह हरति भुजङ्स्सौरभं भूरुहाणामिति मलयसमीपे यद्विचाराः प्रचेरुः॥22॥ विजित्य पूर्वाम्बु(म्बु)धिकूलपाली: पालीस्समादाय च कोसलेन्द्रात्। निरन्तरोद्वा सितवैरिधामा धामाधिकः खड्गपतिर्य आसीत्।23॥
For Private And Personal Use Only