________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
267
युवराजदेव द्वितीय का बिलहरी शिलालेख वाचामुज्वर ज्व)लिमापि नास्ति यदि मे तत्कीर्त्यमानोन्नतेरस्मादेव महीयसः शशभृतो वंसात्स संपस्यते। यद्वा पश्य निसर्गकालिमभुवोप्याशेभदानच्छटाः क्षीरोदन्वति किन्नसङ्गतिभृतस्तच्छायताम्वि( म्बि)भ्रति॥6॥ नेत्रादत्रेद्धरित्री धवलनसुहृदां धाम धाम्नामुदंचल्लोकालोकं यदपि प्रभवमतलिनध्वान्तविध्वन्सहेतुः। सोयं सोमाभिधानतिस्तलकयति कला मौलिमस्यैव शम्भोरस्मादेव प्रवृत्तः किमपरमयमप्यन्वयो हैहयानां (नाम) ॥ अस्मिंश्च वन्द्यतमता(ङ्ग)मिते (बु)धाद्यैराद्यैर्नृपतिरर्जुन इत्युदारः। आसीद्विरद द्वि)पद्धिपिनकर्तनकीर्तनीयकीर्तिच्छटाच्छुरित दीर्घ दिगन्तरालः॥8॥ यद्वक्षस्तटताऽनातितरलत्रुट्यत्विप्रांच्छलजवा( ज्वालामालिकरालितेन करिणा देवाधिपः क्वाप्यगात्। दतात्रेय इति प्रकामकमलालीलायिानाम्पदं, यो देवः स सुतप्रतिश्रुतवचः प्रीत्या यमन्वग्रहीत। के वा तद्गुणवर्णने वयमहो किं फल्गुभिर्जल्पितैर्मन्ये सापि च वाग्वपुर्भगवती तत्र स्फुटं मह्यति॥ अथ ततस्ततसत्पुरुषव्रततीपद्धतः कति नाभवन्। तरुणतततारकराजपराजयव्यसनिकीर्तिभुवः पतयो भुवः॥1॥ तेप्वेवन्सम्भवत्सुक्रममनु मनुजाश्चर्यतामादधानो, धन्यानामेकसीमा समुप(न)तमहीमण्डलाखण्ड-लाभः। जातः कोकल्लदेवो दलदहितलतादाहदावायमानो मानोत्तंसस्य यस्य त्रिभुवनलयव्यापनोभूत्प्रतापः॥2॥ भुवनविजयहेतोर्मुक्तमर्यादयादस्सदनलडितलोलैर्यद्वलेस्सम्वलद्भिः। अतलिनतरभारभ्रश्चदुर्वाविषी दत्फणफलककलापो भोगिभर्ता व (ब)भूव।।
For Private And Personal Use Only