________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
युवराजदेव द्वितीय का बिलहरी शिलालेख
बिलहरी (जबलपुर, म०प्र०) भाषा-संस्कृत,
लिपि-प्राचीन नागरी, 975 ई० सिद्धिः (i) ओं नमः शिवाय॥ पायादवः स समस्तमंगलनिधिः शम्भोर्जटाजूटको, य( स्मि)ल्लेललसद्युमण्डलगलमंदाकिनी-वारिभिः। गाढग्रन्थिनिपीडितोरगपतिप्रस्फारफुल्लत्फणाभीमव्यावृत्तवक्त्रमारुतधृतैः श्वेतातपत्रायि( तम् )॥1॥ अपि च अव्यावश्चन्द्रचूडस्य लोचनार्चिष्मतः शिखा। मित्रमेष स्मरस्येति दग्धुं विधुमिवोद्गता।। यं खेलाय षडाननः शिशुतया कृत्वागृहं मार्गति, ग्रन्थो यश्च दुरोदरैः पुरभिदो देव्या समं दीव्यतः। केलीकोपकथासु येन तनुते हेतिक्रियं पार्वती, पायाद्वःस जटावनैककुसुमं शाद्धः सुधादीधितिः।७॥ दिक्षु प्रेखाभियोगप्रवलितवलनाविभ्रमाकाण्डचण्डैर्दोर्दण्डानां प्रकामप्रथिमभिरनिलैर्दूरमुत्सारितेषु। किं च प्रस्फारचारीनमदवनिवशायोम्नि याते महत्तामव्यादव्याहतेच्छ त्रिपुरविजयिनस्ताण्डवाडम्बरः।। वन्शेत्र सोमसंभूतो वाचं निक्षिपता मया। हन्त हस्तैरुपक्रान्ता मोहेन वियतो मितिः॥5॥ 1. ए.इ० 1, पृ. 252-270, कार्पस 4, पृ. 204-224
266
For Private And Personal Use Only