________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
धंगदेव का खजुराहो अभिलेख
253
प्रधानादव्यक्तादभवदविकारादिह महानहंकारस्तस्मादजनि जनितोपग्रहगणः। ततस्तन्मात्राणि प्रसवमलभन्त क्रमवशादथैतेभ्योभूतान्यनुभुवनमेभ्यः प्रववृते॥5॥ इहाद्यो विद्यानां कविरखिलकल्पव्युपरतौ परः साक्षी देवस्त्रिभुवनविनिर्माणनिपुणः। स विश्वेषामीशः स्मितकमलकिंजल्कवसतिमहिम्ना स्वेनैव प्रथममथ वेधाः प्रभुरभूत्।।6। तस्माद्विश्वसृजः पुराणपुरुषादाम्नायधाम्नः कवेयेऽभूवन्मुनयः पवित्रचरिताः पूर्वे मरीच्यादयः। तत्रात्रिः सुषुवे निरन्तरतपस्तीव्रप्रतापं सुतं चन्द्रात्रेयमकृत्रिमोज्ज्वलतरज्ञानप्रदीपं मुनिम्॥7॥ अस्ति स्वास्तिविधायिनः स जगतां निःशेषविद्याविदस्तस्यात्मोपनताखिलश्रुतिनिधेर्वंशप्रशंसास्पदम्। यत्राभून्न पराक्रमेण लघुता नो चाटुकारोद्धति र्नाल्पाप्यन्तरसारता न च फलप्राप्तिः क्षयायात्मनः॥8॥ त्रस्तत्राणप्रगुणमनसां सर्वसंपत्पदानामुधुक्तानां कृतकृतयुगाचारपुण्यस्थितीनाम्। तत्रत्यानाममलयशसां भूभुजां का प्रशंसा येषां शक्तिः सकलधरणीध्वंसने पालने वा॥७॥ तत्र क्षत्रसुवर्णसारिनिकषग्रावायशश्चन्दनक्रीडालंकृतदिवःपुरन्ध्रिवदनः श्रीनन्नुकोऽभूनृपः। यस्यापूर्वपराक्रमक्रममान्निःशेष विद्वेषिणः - संभ्रान्ताः शिरसा वहन्नृपतयः शेषामिवाज्ञां भयात्॥10॥ यस्यानन्दितबन्दिवृन्दरचितस्तोत्रक्रियाप्रक्रमासंक्रान्तं बहुवैरिवर्गजयिनः कन्दर्पकल्पाकृतेः। नाम क्षामतनूभृतां मृगदृशां सद्यो विधत्ते पदं स्वान्तेषु द्विषतां च राशिषु बलाद्वैक्लव्यमव्याहतम्।।1।।
For Private And Personal Use Only