________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
254
प्राचीन भारतीय अभिलेख
तस्मादभूदाजिपराजितारेः श्रीवाक्पतिर्वाक्पतितुल्यवाचः। यस्यामला भ्राम्यति भानुभाभिः सहैव लोकत्रितयेऽपि कीर्तिः॥2॥ यस्यामलोत्पलनिषण्णकिरातयोषिद् उद्गीततद्गुणकलध्वनिरम्यसानुः। क्रीडागिरिः शिखरनिर्झरवारिपातझात्कारताण्डवितकेकिगणः स विन्ध्यः ।।13॥ तस्माद्विस्मयधाम्नः क्षीरोब्धेश्चन्द्रकौस्तुभौ यद्वत्। द्वावात्मजावभूता जयशक्तिर्विजयशक्तिश्च॥14॥ तयोर्द्वयोरप्यमितप्रतापदावाग्निदग्धाऽहितकाननानि। कर्माणि रोमांचजुषः समेताः समूर्धकम्पं क्षितिपाः स्तुवन्ति॥5॥ तत्रानुजन्मा तनय राहिलाख्यमजीजनत्। निद्रादरिद्रतां यान्ति तं विचिन्त्य निशि द्विषः॥16॥ भीमभ्राम्यदसिस्त्रुचिस्रवदसृक्संपादिताज्यक्रिये ज्यानिर्घोषवषट्पदे क्रमचरत्संरब्धयोधत्विजि। अश्रान्तः समराध्वरे प्रतिहतक्रोधानलोददीपिते। वैरादर्चिषि यः पशूनिव कृती मन्त्रैर्जुहाव द्विषः॥7॥ श्रीहर्षभूपमथ भूमिभृतां वरिष्ठः सोऽसूत कल्पतरुकल्पमनल्पसत्वः। अद्यापि यस्य सुविकासियशः प्रसूनगन्धाधिवाससुरभीणि दिगन्तराणि॥8॥ यत्र श्रीश्च सरस्वती च सहित नीतिक्रमो विक्रमस्तेजः सत्त्वगुणोज्ज्वलं परिणता क्षान्तिश्च नैसर्गिकी। संतोषो विजिगीषुता च विनयो मानश्च पुण्यात्मनस्तस्यानन्तगुणस्य विस्मयनिधेः किं नाम वस्तु स्तुमः।।19॥ भीरुर्धर्मापराधे मधुरिपुचरणाराधने यः सतृष्णः पापालापेऽनभिज्ञो निजगुणगणनाप्रक्रमेष्वप्रगल्भः। शून्यः पैशून्यवादेऽनृतवचनसमुच्चारणे जातिमूकः सर्वत्रैवं स्वभावप्रथितगुणतया नाम कः स्तूयतेऽसौ।०॥ सोऽनुरूपां सुरूपाङ्गकंबुकारख्यामकुण्ठधीः। सवर्णां विधिनोवाह चाहमानकुलोद्भवाम्।1।।
For Private And Personal Use Only