________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
धंगदेव का खजुराहो अभिलेख
खजुराहो-छतरपुर (म०प्र०) भाषा-संस्कृत,
लिपि-कुटिल देवनागरी, वि०सं० 1011 (954 ई०) ॐ नमो भगवते वासुदेवाय। दधानानेकां यः किरिपुरुषसिंहोभयभजुषं तदाकारोच्छेद्यां तनुमसुरमुखयानजवरात्। जघान त्रीनुग्रां जगति कपिलादीनवतु वः स वैकुण्ठः कण्ठध्वनिचकितानिःशेषभुवनः।।। पायासुर्बलिवंचनव्यतिकरे देवस्य विक्रान्तयः सद्योविस्मितदेवदानुतास्तिस्त्रस्त्रिलोकी हरेः॥ यासु ब्रह्मवितीर्णमर्घसलिलं पादारविन्दच्युतं धत्तेऽद्यापि जगत्त्रयैकजनकः पुण्यं स मूर्ना हरः।। देवः पातु स वः पयःकणभृति व्योम्नीव ताराचिते दैत्यासिव्रणलांछने दिविषदः सन्त्यज्य सर्वानपि। तस्मिन्नंजनशैलभित्तिविपुले वक्षःस्थले यस्य ताः पेतुर्मन्दरसङ्गविभ्रमवलल्लक्ष्मीकटाच्छटाः॥ गम्भीराम्बुधयः शशाङ्करुचिमान्भास्वत्प्रतापोज्वलो धीरो धात्रि महान्महीधरवराः कल्पगुमास्त्यागवान्। आ कल्पादविकल्पनिर्मलगुणग्रामाभिरामः प्रभुः सत्यं ब्रूत यदि क्वचित्पुनरभूत्तुल्यो यशोवर्मणः।। 1. ए०इ० 1, पृ. 123-32
252
For Private And Personal Use Only