________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
मिहिर भोज की ग्वालियर प्रशस्ति
भ्रातुस्तस्यात्मजोभूत्कलितकुलयशाः ख्यातकाकुत्स्थनामा लोके गीतः प्रतीकप्रियवचनतया कक्कुकः क्ष्माभृदीशः । श्रीमानस्यानुजन्मा कुलिशधरधुरामुद्वहन् देवराजो यज्ञो च्छिन्नोरुपक्षक्षपितगतिकुलं भूभृतां सन्नियन्ता ॥5॥ तत्सूनुः प्राप्य राज्यं निजमुदयगिरिस्पर्धिभास्वत्प्रतापः क्ष्मापालः प्रादुरासीन्नतसकलजगद्वत्सलो वत्सराजः । यस्यैताः संपदश्च द्विरदमदसुरास्वादसान्द्रप्रमोदाः पद्माश्रीराक्षिपन्त्यः प्रणयिजनपरिष्वङ्गकान्ता विरेजुः ॥16॥
ख्याताद्भण्डिकुलान्मदोकटकरिप्राकारदुर्लङ्घतो यः साम्राज्यमधिज्यकार्मुकसखा संख्ये हठादग्रहीत् । एक: क्षत्रियपुंगवेषु च यशोगुर्वी धुरं प्रोद्वहन्न् इष्वाकोः कुलमुन्नतं सुचरितैश्चक्रे स्वनामांकितम् ॥7॥ आद्यः पुमान्पुनरपि स्फुटकीर्तिरस्माज्जातः स एव किल नागभटस्तदाख्यः । यत्रान्सैन्धवविदर्भकलिङ्गभूपैः कौमारधामनि पतङ्गसमैरपाति ॥8॥
त्रय्यास्पदस्य सुकृतस्य समृद्धिमिच्छुर्यः क्षत्रधामविधिबद्धबलिप्रबन्धः । जित्वा पराश्रयकृतस्फुटनीचभावं चक्रायुधं विनयम्रवपुर्व्वराजत् ॥७॥ दुर्वारवैरिवरवारणवाजिवार यानौघसंघटनघोरघनान्धकारम् ।
निर्जित्य वङ्गपतिमाविरभूद्द्विवस्वान् उद्यन्निव त्रिजगदेकविकासको यः ॥10॥
Acharya Shri Kailassagarsuri Gyanmandir
आनर्तमालवकिरातुरुष्कवत्समत्स्यादिराजगिरिदुर्गहठापहारै: । यस्यात्मवैभवमतीन्द्रियमाकुमारमाविर्बभूव भुवि विश्वजनीनवृत्तैः ॥11 ॥
For Private And Personal Use Only
245