________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मिहिर भोज की ग्वालियर प्रशस्ति
सागरताल-ग्वालियर-(म०प्र०) भाषा-संस्कृत, लिपि-उत्तर भारतीय ब्राह्मी, 880 ई० के लगभग
ॐ नमो विष्णवे। शेषाहितल्पधवलाधरभागभासि - वक्षःस्थलोल्लसितकौस्तुभकान्तिशोणम्। श्यामं वपुः शशिविरोचनबिम्बचुम्बि - व्योमप्रकाशभवतान्नरकद्विषो वः॥ आत्मारामफलादुपार्घ्य विजरं दैवेन दैत्यद्विषा ज्योति/जमकृत्रिमे गुणवति क्षेत्रे यदुप्तं पुरा। श्रेयः कन्दवपुस्ततः समभवद्भास्वानतश्चापरै मन्विक्ष्वाकुककुत्स्थमूलपृथवः मापालकल्पद्रुमाः।। तेषां वंशे सुजन्मा क्रमनिहितपदे धाम्नि वज्रेषु घोरम् रामः पौलस्त्यहिंस्त्रं क्षतविहतिसमित्कर्म चक्रे पलाशैः। श्लाघ्यस्तस्यानुजोऽसौ मघवमदमुषो मेघनादस्य संख्ये सौमित्रिस्तीव्रदण्डः प्रतिहरणविधे यः प्रतीहार आसीत्।॥ तद्वंशे प्रतिहारकेतनभृति त्रैलोक्यरक्षास्पदे देवो नागभटः पुरातनमुनेर्मूर्तिर्बभूवाद्भुतम्। येनासौ सुकृतप्रमाथिबलवम्लेच्छाधिपाक्षौहिणी: क्षुन्दानः स्फुरदुग्रहेतिरुचिरैर्दोभिश्चतुर्भिर्बभौ।। 1. ए०इ० 18, पृ. 99-114
244
For Private And Personal Use Only