________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
246
प्राचीन भारतीय अभिलेख
तज्जन्मा रामनामा प्रवरहरिबलन्यस्तभूभ्रत्प्रबन्धैरावनवाहिनीनां प्रसभमधिपतीन्नुद्धृतक्रूरसत्त्वान्। पापाचारान्तरायप्रथमनरुचिरः सड्गतः कीर्तिदारैस्त्रेता धर्मस्य तैस्तैः समुचितचरितैः पूर्वव्वन्निर्बभासे॥2॥ अनन्यसाधनाधीनप्रतापक्रान्तिदिङ्मुखः। उपायैः सम्पदां स्वामी यः सव्रीडमुपास्यत॥3॥ अर्थिभिर्विनियुक्तानां सम्पदां जन्म केवलम्। यस्याभूत् कृतिनः प्रीत्यैः नात्मेच्छाविनियोगतः॥4॥ जगद्वितृष्णुः स विशुद्धसत्त्वः प्रजापतित्वं विनियोक्तुकामः सुतं रहस्यव्रतसुप्रसन्नात् सूर्यादवापन्मिहिराभिधानम्।।15॥ उपरोधैकसंरुद्धविन्ध्यवृद्धेरगस्त्यतः आक्रम्य भूभृतान्भोक्ता यः प्रभुर्भोज इत्यभात्॥16॥ यशस्वी शान्तात्मा जगदहितविच्छेदनिपुण परिष्वक्तो लक्ष्म्या न च मदकलङ्कन कलितः। बभूव प्रेमार्दो गुणिषु विषयः सूनृतगिराम्। असौ रामो वाग्रे स्वकृतिगणनायमिह विधेः॥17॥ यस्याभूत्कुलभूमिभृत्प्रमथनव्यस्तान्यसैन्याम्बुधेयूढां च स्फुटितारिलाजनिवहान् हुत्वा प्रतापानले। गुप्ता वृद्धगुणैरन्यगतिभिः शान्तैः सुधोद्भासिभिधर्मापत्ययशः प्रभूतिरपरा लक्ष्मीः पुनर्भूनया॥8॥ प्रीतैः पालनया तपोधनकुलैः स्नेहाद्गुरूणां गणैभक्त्या भृत्यजनेन नीतिनिपुणैर्वृन्दैररीणां पुनः। विश्वेनापि यदीयमायुरमितं कर्तृ स्वजीवैषिणा तन्निना विदधे विधातरि यथा संपत् परार्ध्याश्रये॥9॥ अवितथमिदं यावद्विश्वं श्रुतेरनुशासनात् भवति फलभाक् कर्ता नेशः क्षितीन्द्रशतेष्वपि। अघरितकलेः कीर्तेर्भर्तुः शतं सुकृतैरभूत - विधुरितधियां सम्पवृद्धिर्यदस्य तदद्भुतम्॥20॥
For Private And Personal Use Only