SearchBrowseAboutContactDonate
Page Preview
Page 233
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir धर्मपालदेव का खालिमपुर ताम्रपत्र 237 भवताम्। महासामन्ताधिपति श्रीनारायणवर्मणादूतक युवराजश्रीत्रिभुवनपालमुखेन वयमेवम्विज्ञापिताः यथाऽस्मा(50) भिम्मातापित्रोरात्मनश्च पुण्याभिवृद्धये शुभस्थल्यान् देवकुलङ्कारितत्तान्त )त्र प्रतिष्ठापितभगवन्नुन्ननारायणभट्टारकाय तत्प्र (51)तिपालककलाटद्विजदेवार्यकादिपादमूलसमेताय पूजोपस्थानादिकर्मणे चतुरो ग्रामान् अत्रत्यदट्टिकातलपाटक (52) समेतान्ददातु देव इति। ततोऽस्माभिस्तदीय विज्ञप्त्या एते उपरिलिखितकाश्चत्वारो ग्रामास्तलपाटकट्टट्टिकासमेताः स्व( 53 ) सीमापर्यन्ताः सोद्देशाः सदशापचाराः अकिञ्चित्प्रग्राह्याः परिहृतसर्वपीडाः भूमिच्छिद्रन्यायेन चन्द्रार्कक्षितिसमकालं (54) तथैव प्रतिष्ठापिताः। यतो भवद्भिस्सर्वैरेव भूमेर्दानफलगौरवादपहरणे च महानरकपातादिभयत्दानमिदमनुनो (55)द्य परिपालनीयम्। प्रतिवासिभिः क्षेत्रकरैश्चाज्ञाश्रवणविध यै भूत्वा समुचितकरपिण्डकादिसर्बप्रत्यायोपनयः कार्य( 56 )इति॥ बहुभिर्वसुधा दत्ता राजभिस्सगरादिभिः। यस्य यस्य यदा भूमिस्तस्य तस्य तदा फलम्।। षष्टिम्वर्ष सहस्राणि स्वर्गे मो( 57 )दति भूमिदः। आक्षेप्ता चानुमन्ता च तान्येव नरके वसेत्॥ स्वदत्ताम्परदत्ताम्वा यो हरेत वसुन्धराम्। स विष्ठायां कृमिर्भूत्वा पितृ( 58 )भिस्सह पच्यते॥ इति कमलदलाम्बुविन्दुलोलांश्रियमनुचिन्त्य मनुष्यजीवितञ्च। सकलमिदमुदाहृतञ्च बुध्वान हि पुरु( 59 )षैः परकीर्तयो विलोप्याः।। तडित्तुल्या लक्ष्मीस्तनुरपि च दीपानलसमा भवो दुःखैकान्तः परकृतिमकीर्तिः क्षपयताम्। यशा( 60 )न्स्यचन्द्रार्क नियतमवतामत्र च नृपाः करिष्यन्ते बुध्वा यदभिरुचितं किम्प्रवचनैः। आभिवर्धमानविजयराज्ये( 61) सम्वत् 32 मार्गदिनानि 12॥ For Private And Personal Use Only
SR No.020555
Book TitlePrachin Bharatiya Abhilekh
Original Sutra AuthorN/A
AuthorBhagwatilal Rajpurohit
PublisherShivalik Prakashan
Publication Year2007
Total Pages370
LanguageHindi
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy