________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
236
प्राचीन भारतीय अभिलेख
(सम्मि )कायाः । खण्डमुण्डमुखं खण्डमुखा वेदसवि(बि) - ल्विका वेदबिल्विकातो रोहितवाटिः पिण्डारविटिजोटिकासीमा (37) उक्तारजोटस्य दक्षिणान्तः ग्रामबिल्वस्य च दक्षिणान्तः । देविकासीमा विरि । धर्मायोजोटिका । एवम्माढाशाम्मली नाम ग्रामः ( 38 )
Acharya Shri Kailassagarsuri Gyanmandir
अस्य चोत्तरेण गङ्गिनिका सीमा ततः पूर्वेणार्धश्रो ( स्त्रो )तिकया आम्रयानकोलर्धया निकङ्गतः त( 39 ) तोपि दक्षिणेन कालिकाश्वभ्रः ।
अतोपि निसृत्य श्रीफल( भ ) षुकं यावत्पश्चिमेन ततोपि बिल्वङ्गोर्धस्त्रोति ( 40 )
कया गङ्गिनिकां प्रविष्टत । पालितके सीमा दक्षिणेन काणाद्वीपिका । पूर्वेण कोण्ठिया स्रोतः । उत्रेण ( 41 )
गङ्गिनिका । पश्चिमेन जेनन्दायिका । एतद्ग्रामसंपारीणपरकर्मकृद्वीपः । स्थालीक्कटविषय( 42 ) -
सम्बद्धाम्रखण्डिकामण्डलान्तःपातिगोपिप्पलीग्रामस्य सीमाः । पूर्वेण उद्ग्राममण्डलपश्चिमसीमा । दक्षि( 43 )
णेन जोलकः । पश्चिमेन वेसानिकाख्याखाटिका। उत्तरेणोद्रग्राममण्डलसीमाव्यवस्थितो गोमार्गः । एषु च ( 44 ) -
तुरुषु ग्रामेषु समुपगताद् सर्वानेव राजराजनकराजपुत्रराजामात्य सेनापतिविषयपतिभोगपतिषष्ठाधि ( 45 ) - कृतदण्डशक्तिदाण्डपाशिकचौरोद(द्ध )रणिक दौस्साधसाधनिकदूतखोलगमागमिकाभित्वरमाण हस्त्यश्वगोमहिष्यजा( 46 )विकाध्यक्ष न( 1 ) काध्यक्षबलाध्यक्षतरिकशोल्किकगोल्मिकत
दयुक्तकविनियुक्तकादिराजपादोपजीविनोन्यांश्चाकीर्ति ( 47 ) - तान् चाटभटजातीयान् यथाकालाध्यासिनो ज्येष्ठकायस्थ महामहत्तरदाशग्रामिकादिविषयव्यवहारिण: ( 48 )
सकरणान् प्रतिवासिनः क्षेत्रकरांश्च ब्राह्मणमानापूर्वकं यथर्हमानयति बोधयति समाज्ञापयति च । मतमस्तु ( 49 )
For Private And Personal Use Only