SearchBrowseAboutContactDonate
Page Preview
Page 231
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org धर्मपालदेव का खालिमपुर ताम्रपत्र गोपैः सीम्नि वनेचरैर्वनभुवि ग्रामोपकण्ठे जनैः क्रीडद्भिः प्रतिचत्वरं शिशुगणै ( 24 ) प्रत्यापण (म्) मानपैः । लीलावेश्मनि पञ्जरोदरशुकैरुद्गीतमात्मस्तवं Acharya Shri Kailassagarsuri Gyanmandir - यस्याकर्णयतस्रपाविवलितानम्रं ( 25 ) सदैवाननम् ॥13॥ स खलु भागीरथीपथप्रवर्तमाननानाविधनौवाटकसम्पादितसेतुबन्धनिहितशैलशि ( 26 )खर श्रेणिविभ्रमात् निरतिशयघनघनाघनघटाश्यामायमान- वासरलक्ष्मीसमारब्धसन्ततजलदस - ( 27 ) मयसन्देहात् उदीचीनानेक नरपति प्राभृतिकृताप्रमेय हयवाहिनी खरखुरोत्खातधूलीधूसरितादि ( 28 ) गन्तरालात् परमेश्वरसेवा समायातसमस्तजम्बूद्वीपभूपालानन्तपादातभरनमदवनेः पाटलिपु( 29 ) - त्रसमावासित - श्रीमज्जयस्कन्धावारात् परमसौगतो महाराजाधिराजः गोपालदेवपादानुध्यातः प( 30 ) - 235 रमेश्वरवरः परमभट्टारको महाराजाधिराजः श्रीमान् धर्म्मपालदेवः कुशली | श्रीपुण्ड्रवर्धन ( 31 ) - भुक्त्यन्तः पातिव्याघ्रतटीमण्डलसम्बद्धमहन्ताप्रताशविषये क्रोञ्चश्वभ्रनामग्रामोऽस्य च सीमा पश्चि( 32 ) मेन गङ्गिनिका । उत्तरेण कादम्बरी देवकुलिका खर्जूरवृक्षश्च । पूर्वोत्तरेण राजपुत्रदेव कृतालिः । वी( 33 )जपूरकं गत्वा प्रविष्टा । पूर्वेण विटकालि: खाटकयानिका ( ) गत्वा प्रविष्टा । जम्बू यानिकामाक्रम्य जम्बूयानकं ( पृष्ठ भाग ) (पीछे) गता । ततो निसृत्य पुण्यारामबिल्वार्धश्रो ( स्रो )तिकां । ततोपि निसृत्य न ( 35 ) - ल - चर्म (टो) न्तरान्तं गता नल(च ) र्म्मटात् दक्षिणेन नामुण्डिकापि ( है ( 36 ) For Private And Personal Use Only
SR No.020555
Book TitlePrachin Bharatiya Abhilekh
Original Sutra AuthorN/A
AuthorBhagwatilal Rajpurohit
PublisherShivalik Prakashan
Publication Year2007
Total Pages370
LanguageHindi
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy