SearchBrowseAboutContactDonate
Page Preview
Page 230
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 234 प्राचीन भारतीय अभिलेख ताभ्यां श्रीधर्मपालः समजनि सुजनस्तूयमानावदानः स्वामी भूमि( 11 )पति( नां) नामखिलवसुमतीमण्डलं शासदेकः चत्वारस्तीरमज्जत्करिगणचरणन्यस्तमुद्राः समुद्रा यात्रां य( 12 )स्य क्षमन्ते न भुवनपरिखा विश्व( ष्व )गाशाजिगीशोः।।6। यस्मिन्नुद्दामलीलाचलितव(ब)लभरे दिग्जयाय प्रवृत्ते यान्त्या( 13 )( म्व )श्वम्भरायां चलितगिरितिरश्चीनतां तद्वशेन। भाराभुग्नावमज्जन्मणिविधुरिशिरश्चक्रसाहायकार्थं शेषे( 14 )णोदस्तदोष्णत्वरिततरमधोधस्तमेवानुयातम्॥7॥ यत्प्रस्थाने प्रचलितव( ब )लास्फालनादुल्ललभिधूलीपूरैः पिहि( 15 )तसकलव्योमभिर्भूतधात्र्याः। सम्प्राप्तायाः परमतनुततां चक्रवालं फणानां मग्नोन्मीलन्मणिफणिपतेा( 16 )धवादुलासा॥8॥ विरुद्ध विषयक्षोभाद्यस्य कौपाग्निरौर्ववत्। अनिर्वृत्ति प्रजज्वाल चतुरम्भोधि-वारितः।७॥ (17) ये भूवन् पृथुरामराघवनलप्राया धरित्रीभुजस्तानेकत्र दिदृक्षुणेव निचितान् सर्वान् समस्वेधसा। ध्व( 18 )स्ताशेषनरेन्द्रमानमहिमा श्रीधर्मपाल: कलौ लोलश्रीकारिणीनिव(ब)न्धनमहास्तम्भः समुत्तम्भितः॥10 यासां (19) नासरिधूलीधवलदशदिशां द्रागपश्यन्नियत्तां धत्ते मान्धातृसैन्यव्यतिकरचकितो ध्यानतन्दीम्महेन्द्रः। ( 20 ) तासासमप्याहवेच्छापुलकितवपुषाम्वाहिनीनांम्विधातुं साहाय्यं यस्य वा (ब)ह्वोर्निखिलरिपुकुलध्वंसिनो ( 21 )वकाशः॥1॥ भोजैर्मत्स्यैः समद्रैः कुरुयदुयवनावन्तिगन्धारकीरैभूपैर्व्यालोलमौलिप्रणतिपरिणतैः ( 22 ) साधु सङ्गीर्यमाणः। हृष्यत्पञ्चालवृद्धोधृतकनकमयस्वाभिषेकोदकुम्भो दत्तः श्रीकान्यकुब्जस्स ललितच( 23 )लितभूलतालक्ष्म येन।॥12॥ For Private And Personal Use Only
SR No.020555
Book TitlePrachin Bharatiya Abhilekh
Original Sutra AuthorN/A
AuthorBhagwatilal Rajpurohit
PublisherShivalik Prakashan
Publication Year2007
Total Pages370
LanguageHindi
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy