________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
धर्मपालदेव का खालिमपुर ताम्रपत्र'
भाषा-संस्कृत
लिपि - प्रचीन नागरी (नौवीं शती)
Acharya Shri Kailassagarsuri Gyanmandir
(1) ओं स्वस्ति ॥ सर्व्वज्ञतां श्रियमिव स्थिरआस्थितस्य वज्रास( 2 ) नस्य व( ब ) हुमारकुलोपलम्भाः । देव्या महाकरुणया परिपा( 3 )लितानि रक्षन्तु वो दशव( ब ) लानि दिशो जयन्ति ॥1॥श्रिय इव सुभगा ( 4 )याः सम्भवो वारिराशि: शशधर इव भासो विश्वमाह्लादयन्त्याः । प्रकृतिरवनिपानां सन्ततेरुत्तमाया अ ( 5 ) जनि दयितविष्णुः सर्वविद्यावदातः 112 ॥ आसीदासागरादुर्व्वी गुर्वीभिः कीर्तिभिः कृती | मण्डयन्( 6 ) खण्डितारतिः श्लाघ्यः श्रीवप्यटस्ततः ॥3॥ मात्स्यन्यायमपोहितुं प्रकृतिभिर्लक्ष्म्याः करङ्ग्राहितः श्रीगोपा ( 7 ) ल इति क्षितीशशिरसां चूडामणिस्तत्सुतः । यस्यानुक्रियते सनातनयशोराशिर्दिशामाशये
श्वेतिना य( 8 ) दि पौर्णमासरजनी ज्योत्स्नातिभारश्रिया |4||
शीतांशोरिव रोहिणी हुतभुजः स्वाहेव तेजोनिधेः शर्वाणी( 9 ) व शिवस्य गुह्यकपतेर्भद्रेव भद्रात्मजा । पौलोमीव पुरन्दरस्य दयिता श्रेदेद्ददेवीत्यभूदेवी तस्य विनो( 10 ) दभूर्भुररिपोर्लक्ष्मीरिव क्ष्मापतेः ॥15॥
1.
ए० इ० 4, पृ.243
233
For Private And Personal Use Only