________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अमोघवर्ष का संजान ताम्रपत्र
221
भुक्तं कैश्चिद्विक्रमेणापरेभ्यो दत्तं चान्यस्त्यक्तमवापरयत्। (का)कस्यानित्ये तत्र राज्ये महद्भिः कीत्र्यै धर्मः केवलं पालनीयः।52॥ तेनेदमनिलविद्युच्चञ्चलमवलोक्य( 57 ) जीवितसारम्। क्षितिदानपरमपुण्यं प्रवर्तितो ब्रह्मदायोऽयं53॥ स च परमभट्टारकमहाराजाधिराजपरमेश्वरश्रीजगत्तुङ्गदेवपादानुध्यातपर( 58 )मभट्टारकमहाराजाधिराजपरमेश्वरश्रीपृथ्वीवल्लभश्रीमदमोधवर्षश्रीवल्लभनरेन्द्रदेवः कुशली सर्वानेव यथासम्बध्यमानकानाष्ट्रपतिविषयपति(59) ग्रामकूटयुक्तकनियुक्ताधिकारिमहत्तरादीन्समादिशत्यस्तु। वस्संविदितं यथा मान्यखेटराजधान्यवस्थितेन मया मातापित्रोरात्मन (क)श्चैहिकामु (60 )त्रिकपुण्ययशोभिवृद्धये॥ करहडविनिर्गतभरद्वः माग्निवेश्यानां आंगिरसभरद्वाजाग्निवेश्यांगिरसबार्हस्पत्यानां भारद्वानाजेसबह्मचारिणे (द्वाजगोत्रबह्म) साविकूवारक(61) मइत(क्रमवित्) पौत्राय गोलषडंगवित्पुत्राय (गोलसडमिपुत्राय)। नरसिघ(ह)दीक्षित( स्य)। पुनरपि तस्मै (तद्) विषयविनिर्गताय। तस्मिन् गोत्रे च भट्टपौत्राय। गोविन्दभट्ट(62) पुत्राय। रच्छदित्यक्रमइतः (विदे)। तस्मिन्देशे। बड्डमुखसब्रह्मचारिणे दावडिगहियसहासपौत्राय। विष्णुभट्टपुत्राय। त्रिविक्रम-(63) षडंगविदे। पुनरपि तस्मिन् देशे त्वगोत्रसब्रह्मचारिणे। हरिभट्टपौत्राय। गोवादित्यपुत्राय। केशवगहियसाहासः( साहासाय)।
(तृतीय पत्र) (64)चतुष्कानां बवृचशाखानां। एवं चतुष्कस्य ब्राह्मणानां ग्रामो दत्त: संजाणसमीपवर्तिन( :) चतुर्विंशतिग्राममध्येोरुरिवल्लिकानामग्रामः तस्य चाघाट( 65 )नानि पूर्वतः कल्लुवी समुद्रगामिनी नदी। दक्षिण उत्पलहत्थको भट्टग्रामः। पश्चिमत: नन्दग्रामः। उत्तरतः धन्नवल्लिक ग्रामः। अयं ग्रामस्य संज्जाने-(66) पत्तने शुकंन शुष्णयामिग्रा सवृक्षमालाकुलं भोक्तव्यम्। एवमयं चतुराघाटनोपलक्षित सोदंगस्सपरिकरः सदण्डशापराधः सभूतापात-प्रत्यायः सोत्प(67) द्यमानविष्टिकः सधान्यहिरण्यादेयः अचाटभटप्रवेश्यः सर्वराजकीयानामहस्तप्रक्षेपणीयः आचन्द्राकार्णवक्षितिसरित्पर्वतसमकालीनः पुत्रपौत्रान्वयक्रमो( 68 )पभोग्यः पूर्वप्रदत्तब्रह्मदेवदायरहितोभ्यन्तर
For Private And Personal Use Only