________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
222
प्राचीन भारतीय अभिलेख
सिद्ध्या भूमिच्छिद्रन्यायेन शकनृपकालातीतसंवत्सरशतेषु सप्तसु नवत्युत्तराभ्यधिकेषु (त्रिनवत्य/ भयोनवत्य )नन्दनसंवत्सरान्तर्गत पुण्य(69) मास उत्तरायण-महापर्वणि बलिचरुवैश्वदेवाग्निहोत्रातिथिसंतर्पणार्थं अद्योदकादिसर्गेण प्रतिपादित: अतोस्योचितया ब्रह्मदायस्थित्या भुंजतो भोज( 70 )यतः कृषतः कर्षयतः प्रविशतो वा न कैश्रिल्यापि (कैश्विदल्यापि) परिपन्थना कार्या तथागामिभद्रनृपतिभिरमवंश्यैरन्यैर्वा सामान्यं भूमिदानफलमवेत्य विद्युल्लोला( 71 )न्यनित्यैश्वर्याणि तृणाग्रलग्नजलबिन्दुचंचलं च जीवितमाकलय्यस्वदायनिर्विशेषोयमस्मदायोनुमन्तव्यः प्रतिपालयितव्यश्च। यश्चाज्ञानतिमिरपट(72) तावृतमतिराच्छिद्य (पतिराच्छिन्द्यादाच्छिद्य) मानकं चानुमोदेते सपंचभिर्महापातकैरुपपातकैश्च संयुक्तं स्यादिति। उक्तं च भगवता वेदव्यासेन व्यासेन। षष्टिवर्षसहस्रा( 73 )णि स्वर्गे तिष्ठति भूमिदः। आच्छेत्ता चानुमन्ता च तान्येव नरके वसेत्। विन्ध्यटवीष्वतोयासु शुष्ककोटरवासिनः। कृष्णसर्पा हि जायन्ते भूमिदानं हरन्ति( 74 )ये 155॥ अग्नेरपत्यं प्रथमं सुवर्णं भूर्वैष्णवी सूर्यसुताश्च गावः। लोकत्रयं ते भवेद्धि दत्तं यः काञ्चनं गां च महीं च दद्यात्।56॥ बहुभिर्वसुधा भुक्ता( 75 )राजभिस्सगरादिभिः। यस्य यस्य यदा भूमिस्तस्य तस्य तदा फलम्।57॥ स्वदत्तां परदत्तां वा यत्नाद्रक्ष नराधिप। महीं महि( ही )मतां श्रेष्ठ दानाच्छेयोऽनुपालन।58॥ इति कमलदलाम्बु बिन्दुलोलां श्रियमनुचिन्त्य मनुष्यजीवितञ्च। अतिविमलमनोभिरात्मनीनै(न) न हि पुरुष(षैः) परि( र )कीर्तयो विलोप्याः॥59॥ लिखितं चैतत् धर्माधि( 77 )करण सेन भोगिकेन (धर्माधिकरणिक) वालभकायस्थवंशजातेन। श्रीमदमोघवर्षदेवकमलानुजीविना गुणधवलेन वत्सराजसूनुना॥ महत्तको (78) गोगूण्यका राषको) राजस्व-मुखादेशेन दूतकर कं)मिति॥ मंगलं महाश्रीः॥ 1. ओम्। जिसके नाभि के कमल को विधाता ने अपना निवास बनाया वह
विष्णु तथा जिसकी कमनीय चन्द्रकला से कमल बना वह हर आपकी रक्षा करें। 1
For Private And Personal Use Only