________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
220
प्राचीन भारतीय अभिलेख
संतापाद्विनिहत्य यः कलिमलं धात्र्याद्धि सम्प्रान्ततः कीर्त्या चन्द्रिकयेव चन्द्रधवलच्छत्रश्रिया (46) भ्राजितः।43 यद्दण्डाभिहतात्तरोरिव फलं मुक्ताफलं मण्डलात् यातं शूकरयूथवद्गहनतस्तन्मन्दिरं हास्तिकम्।। यत्कोपाग्र, (47)दवाग्निदग्धतनवः प्राप्ता विभूतिं पने (परे?) तप्तादोपनतप्रसादतनवः प्राप्तो(प्ता) विभूतिम्पर( रे? )144 यस्याज्ञांपरचकिम(णः )जमिवाजलंशि( 48) रोथिर्वहि-त्यादिग्दन्ति- घटावलीमुखपटः कीर्तिप्रतानस्सतः(सितः)। यत्र स्थः स्वकरप्रतापमहिमा कस्यापि दूरस्थितः तेजक्रान्तसमस्तभूभृदि( 49 )न एवासौ न कस्योपरि।45॥ यद्वारे परमण्डलाधिपतयो दौवारिकैर्वारिकैरास्थानावसरं प्रतीक्ष्य बहिरप्यध्यासिता यासिता। गणिक्यं वररत्नमौ( 5 )क्तिकचितं तद्धास्तिकं हास्तिकं नादास्याम (मो) चदीति (देसि) तत्र निजकं पश्यन्ति नश्यन्ति च46॥ सर्प पातुमसौ ददौ निजतनुं जीमूतकेतोस्सुतः श्येनायाथ शिबिः क( 51 )पोतपरिरक्षार्थं दधीचोर्थिने। तेप्येकैकमतर्पयन्किल महालक्ष्यै स्ववामाङ्गलिं लोकोपद्रवशान्तये स्म दिशति श्रीवीरनारायणः।147॥ हत्वा भ्रातर( 52 )मेव राज्यमहरदेवीं च दीनस्ततो लक्षं कोटिमलेखयन्किल कलौ दाता स गुप्तान्वयः।। येनात्याजि तनुः स्वराज्यम सकृद्बाह्यार्थकैः का कथा ह्री( 53 )प्त( ह्रीस्त) स्योन्नतिराष्ट्रकूटतिलको दातेति कीामपि(व)148॥ स्वभुजभुजस निस्त्रिंशोद्रदंष्ट्राग्रदष्टप्रबलरिपुसमूहे ऽमोघवर्षे महीशे। न दध(54)तिपदमीतिव्याधिदुष्कालकाल(ला)हिमशिशिरवसन्तग्रीष्मवर्षाशरत्सु।490 चतुःसमुद्रपर्यन्त स( स्व )मुदं यत्प्रसाधित। भग्न समस्तभूपालमुद्रा ग (55 )रुडमुद्रया।50॥ राजेन्द्रास्ते वन्दनीयास्तु पूर्वे येषान्धर्मः पालनीयोस्मदाद्यैः। ध्वस्ता दुष्टा वर्तमाना(स )स्वधर्म प्रा• ये ते भावि(नः)
पार्थिवेन्द्राः।।51॥
For Private And Personal Use Only