________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अमोघवर्ष का संजान ताम्रपत्र
219
किं कर्तुं स्थेयमस्मिन्निति विम( 34 )लयशः पुण्यसोपानामार्गः स्वर्गप्रात्तुंगसौधं प्रतिरदनुपमः कीर्तिमेवानुयातः॥35॥ वन्धूना बन्धुराणामुचितनिजकुले पूर्वजानां प्रजानां जाता (35) वल्लभानां भुवनभरितसत्कीर्तिमूर्तिस्थितानाम्।त्रातू कीर्तिं सलोकां कलिकलुषमथो हंतुमंतो रिपूणां श्रीमान्सिंहासस्यो बुधनुतचरितो मोघवर्ष (36) प्रशास्तिः। 6 त्रातुं नम्रान्विजेतुं रणशिरसि परान्प्रार्थकेभ्यः प्रदातुं निर्वोढुं रूढिसत्यं धरणिपरिवृढो नेद्द सोऽन्यः (समर्थः? )। इत्यं प्रोत्थाय सार्थं पृथुखपद (37) ढक्कादिमन्द्रप्रद्योषो यस्योन्द्रस्येव (यस्ये) नित्यं ध्वनति कलिमलध्वन्सिनो मन्दिराग्रे।87 दृष्टवा तन्नवराज्यमूजि(त)वृहद्धर्मप्रभावं नृपं भूयः षोडशराज्य (38) वत्कृतयुगः प्रारम्भ इत्याकुलः। नश्यन्नन्तरनुप्रविश्य विषमो मायामयोसौ कलिः सामन्तान्सचिवान्स्ववाधवजनानक्षोभयत्स्वीकृताम्।88 शठमन्यं (39) प्रविधाय कूटशपथैरोशस्वतंमा स्वयं विनिहत्योचितयुक्तकारिपुरुषान्सर्वे स्वयंग्राहिणः। परयोषिदुहिता स्वसेति न पु (40) नर्भेदः पशूनामिव प्रभुरेवं कलिकालमित्यवसितं सवृत्तमुद्धृतः।39 विततमहिमधाम्नि व्योम्नि संहृत्य धाम्नामितवति महतीन्द्रोर्मण्ड ( 41 ) लं तारकाश्च। उदयमहिमभाजो भ्राजितास्सप्रतापे विरतवति विजिह्माश्चोर्जितास्तावदेव 1140 गुरुगुधमनुयातस्सार्यपातालमल्ला( 42 ) दुदयगिरिमहिम्नो रट्टमार्तण्डदेवः। पुनरुदयमुपेत्यो धृततेजस्विचकुंप्रतिहतमथ कृत्वा लोकमेकः पुनाति॥1 राजात्मा मन एव तस्य (43) सचिवस्सामन्तयचक्रं पुन स्तन्नीत्योन्द्रियवर्ग एष विधिवद्वागादयस्सेवकाः। देहास्थानमधिष्ठितः स्वविषयं भोक्तं स्वतन्त्रः क्षमस्त
(द्वितीय तामपत्र के पीछे) ( 44 ) स्मिन्भोक्तरि सन्निपातविवशे सर्वेपि नश्यन्ति ते॥42 दोषानौषधवद्धनाननिलवत्छुष्केन्धनान्यग्निवत् ध्वान्तं भानुवदात्मपूर्वज(45) समाम्नायागतान्द्रोहकान्।
For Private And Personal Use Only