SearchBrowseAboutContactDonate
Page Preview
Page 214
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 218 प्राचीन भारतीय अभिलेख मण्डलेशोमहाराजसर्वस्वर शर्वस्वो) यदभूर्भुवः। महाराजसर्व (शर्वः) स्वामी भावी तस्य सुतोजनि।26॥ यज्जन्मकाले दैवज्ञैरादिष्ठ (पृष्टं) विषहो भुवं। भोक्तेति हि (26) मवत्सतु पर्यान्ताम्बुधिमेखलाम्॥27॥ योद्धारो मोघवर्षेण वद्धा ये च युधि द्विषः। मक्ता ये विकृतास्तेषां भस्मतश्शृंखलोधृतिः।28॥ ततः प्रभूतवर्षस्सन्स्वसंपूर्णम( 27 )नोरथः। जगतुंगस्स मेरुर्वा भूभृतामुपरि स्थितः।।9।। उद( ति )ष्ठदवष्टम्भं भक्तं द्रविलभूभृताम्। स जागरणचिन्तास्थमन्त्रणाभ्रान्तचेतसाम्॥10॥ प्रस्थानेन हि केवलं(28) प्रचलति स्वच्छादिताच्छादिता धात्रो विक्रमसाधनैस्सकलुषं विद्वेषिणां द्वेषिणाम्। लक्ष्मीप्युरसो लतेव पवनप्रायासिता यासिता धूलिन्नँव दिशो(29) गमद्रिपुयशस्सन्तानकं तानकम्।1।। त्रस्यत्केरलपाण्ड्यचौलिकनृपस्संपल्लवं पल्लवं प्रम्लानिं गमयन्कलिंगमगधप्रायासको यासकः। गर्जद्गुर्जरमौशौ(लि)30) शौर्यविलयोऽलंकारयन्कारयन्नुद्योगैस्तदनिन्द्यशासनमतस्सद्विक्रमो विक्रमःB2॥ निकृतिविकृतगंगाश्शृंखलोबद्धनिष्ठा मृतिमयुरनुकूला मण्डलेशाः स्वभृ( 31 )त्या। विरजसम् (भितेन,) हितेनुर्यस्य बाह्यालिभूमिं परिवृत्तिमनु विष्ट्या वेंगिनाथादयोपि॥33॥ राजामात्यवराविव स्वहितकार्यालस्यनष्टौ हठा-दण्डैनैव नि( 32 )यम्य मूकवधिरावानीय हेलापुरे। ताकिल लंकातच्छि(क)ल तत्प्रभुप्रतिकृती काञ्चीमुपतौ ततः कीर्तिस्तम्भनिभौ शिवायतनके येनेह संस्थापितौ।B4॥ या( 33 )स्या( व्याप्ता) कीर्तिस्त्रिलोक( की )क्यान्निंजभुवनभर भर्तुमासीत्समर्थः पुत्रश्चास्माकमेकस्सफलमिति कृतं जन्म धर्मैरनेकैः। For Private And Personal Use Only
SR No.020555
Book TitlePrachin Bharatiya Abhilekh
Original Sutra AuthorN/A
AuthorBhagwatilal Rajpurohit
PublisherShivalik Prakashan
Publication Year2007
Total Pages370
LanguageHindi
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy