SearchBrowseAboutContactDonate
Page Preview
Page 213
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अमोघवर्ष का संजान ताम्रपत्र 217 श्रीमान्धाता विधातुः प्रतिनिधिरपरो राष्ट्रकूटान्वयश्री-सारान्सारामरम्यप्रविततनगरग्रामरामाभिरामामुर्वीमुव्वश्वराणां मकुटमकरिकाश्लिष्टपादारविन्दः (17) पारावारोरुवारिस्फुटरवरशनां पातुमभ्युद्यतो यः॥9॥ नवजलधरवीरध्वानगम्भीरभेरीरववधिरित विश्वाशान्तरा( 18 )लो रिपूणाम्। पटुरवपदढक्का काहलोत्तालतूर्यत्रिभुवनधबलस्योद्योगकालस्य काल:00 भूभृन्मूनिसुनीतपादविश(स )सरः पुण्योदयस्तेजसा कान्ताशे (19)षदिगन्तरः प्रतिपदं प्राप्तप्रतापोन्नतिः। भूयो योप्यनुरक्तमण्डलयुत(:) पद्माकरानन्दितो मार्तण्डः स्वयमुत्तरायणगतस्तेजोनिधिद्दुस्सहः॥1॥ स नाग( 2 )भटचन्द्रगुप्तनृपतयोर्यशौर्यं रणेष्वहार्यमिपहार्य धैर्य विकलानयोन्मीलयत्। यशोर्जानपरो नृपान्स्वभुवि शालिसस्यानिव पुनः पुनरतिष्ठिष्टि (21) पत्स्वपद एव चान्यानपि।22॥ हिमवत्पर्वतनिझराम्बुतुरगैः वीतराप( पीतञ्च गङ्गजै (गांगं गजै) (द्वितीय ताम्रपत्र के सामने) र्ध्वनितं मन्जतूर्यकैर्द्विगुणितं भूयोपि तत्कन्दरे। स्वयमेवोपनतौ च यस्य महतस्तौ धर्मचक्रायुधौ। हिमावान्कीर्तिसरूपतामुपगतस्त( 23 )कीर्तिनारायणः॥23॥ ततः प्रतिनिवृत्य तत्प्रकृतभृत्यकर्मेत्ययः (यं) प्रतापमिव नर्मदातटमनुप्रयात पुनः। सकोशलकलिंगवेंगिडहलौडूका( 24 )न्मालवान् विलभ्य निजसेवकैः स्वयमबूभुजद्विक्रमः।24। प्रत्यावृत्तः प्रातिराज्यं विधेयं कृत्वा रेवामुत्तर( रा )विन्ध्यपादे। कुर्वन्धर्मान्कीर्तनैः पुण्य(वृन्दैरध्यान्तांस्वो( 25 )चितां राजधानीम्॥25॥ For Private And Personal Use Only
SR No.020555
Book TitlePrachin Bharatiya Abhilekh
Original Sutra AuthorN/A
AuthorBhagwatilal Rajpurohit
PublisherShivalik Prakashan
Publication Year2007
Total Pages370
LanguageHindi
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy