________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
216
प्राचीन भारतीय अभिलेख
हिरण्या( 7 )गर्भं राजन्यैरुज्जयिन्यां यदासितम्। प्रतिहारीकृतं येन गुर्जरेशादिराजकम्॥७॥ स्वयंवरीभूतरणांगणे ततस्स निर्व्यपेक्षं शुभतुंगवल्लभः। चकर्ष चालुक्यकुलश्रयं(8)वलाद्विलोलपालिध्वजमालभारिणाम्॥10॥ अयोध्यसिंघासनचामरोर्जितस्सितातपत्रोप्रतिपक्षराज्यभाक्। अकालवर्षो हतभूपराजको बभूव राज( 9 )र्षिरशेषपुण्यकृत्॥1॥ ततः प्रभूतवर्षोभूद धारावर्षस्ततश्शरैर्धारावर्षायितं येन संग्रामभुवि भूभुजा॥ 12॥ युद्धेषु यस्य करवालनिकृत्तशत्रुमू कंवोष्णरुचिरासवपान ( 10 )मत्तः। आकण्ठपूर्णजठरः परितृप्तमृत्यरुद्गारयन्निव स काहलधीरनादः॥13॥ गङ्गायमुनयोर्मध्ये राज्ञो गौडस्य नश्यतः। लक्ष्मीलीलारविन्दानि श्वेतच्छत्राणि यो हरेत्॥14॥ (11) व्याप्ता विश्वभरान्तं शशिकरधवला यस्य कीर्तिः समन्तात् प्रेखच्छंकालि( श्रृंखालि )मुक्ताफलशतशफरानेकफेनोर्मिरूपैः। पारावारान्यतीरोत्तरणमविरलं कुर्वहतीव प्रयाता स्व( 12 )गंगीर्वाणहारद्विरदसुरसरि‘त्तराष्ट्रच्छलेन॥5॥ प्राप्तो राज्याभिषेकनिरूपमतनयो यः स्वसामन्तवर्गास्त्वेषां पदेषु प्रकटमनुनयैः स्थापयिष्यानश (यन्नशेषान् ( 13 )षाम्। पित्रा यूयं समाना इति गिरमरणीन्मंत्रिवर्गस्त्रिवर्गोयुक्तः कृत्येषु दक्षः क्षितिमवति यदोन्मोक्षयम्बद्धगंग॥6॥ दुष्टांस्तावत्स्वभृत्याञ् झटिति विघ(14) टितान् स्थापितान्येशपाशान् युद्धे युद्ध्वा सवध्वा विषमतरमहोक्षानिवोग्रान्समग्रान्। मुक्ता सान्ान्तरात्मा विकृतिपरिणतौ वाडवाग्निं समुद्रः क्षोभो नाभूद्विपक्षान( 15 )पि पुनरिव तान् भूभृतो यो बभार॥17॥ उपगतविकृतिः कृतजगंगो यदुदितदण्डपलायनोनुवन्धा द्व्यपगत(ध्यगत ) पदशृंखला खलोयस्सनिगलबन्धगल: (16) कृतस्स येन॥8॥
For Private And Personal Use Only