SearchBrowseAboutContactDonate
Page Preview
Page 211
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अमोघवर्ष का संजान ताम्रपत्र संजान-थाना जिला, (महाराष्ट्र) भाषा-संस्कृत लिपि-ब्राह्मी, शकसंवत् 713, (871 ई०) प्रथम ताम्रपत्र 1ओं/स वोऽ याद्वेधसा धाम यन्नाभिकमलं कृतम्। हरश्च यस्य कान्तेन्दुकलया कमलं कृतम्।। अनन्तभोगास्थितिरत्र पातु वः प्रतापशीलप्रभवोदयाचलः। 2. शुण्ट्र( सुराष्ट्र)कूटोच्छ्रितवंशपूर्वजः स वीरनारायण एव यो विभुः।।।। तदीय वीर्यायतयादवान्वये क्रमेण वार्धाविव रत्नसञ्चयः। बभूव गोविन्दमहीपतिर्भुवः(3) प्रसाधनः पृच्छकराजनः।७॥ बभार यः कौस्तुभरत्नविस्फुरद् गभस्तिविस्तीर्णमुरस्थलं ततः। प्रभातभानुप्रभवप्रभाततं हिरण्मयं मेरुरिवाभितस्तट। मनांसि (4) यत्रासमयानि सन्ततं वचांसि यतकीर्तिविकीर्तनान्यपि। शिरांसि यत्पासादनतानि वैरिणां यशांसि यत्तेजसि नेशुरन्यतः।।। धनुस्समुत्सारितभूभृता मही प्रसारिता (5) येन पृथुप्रभाविना। महौजसा वैरितमो निराकृतं प्रतापशीलेन स कर्कराट् प्रभुः।।6। इन्द्रराजस्ततो गृह्णात् यश्चालुक्यनृपात्मजाम्। राक्षसेन विवाहेन रणे खे( 6 )टकमण्डपे॥7॥ ततो भवद्दन्तिघटाभिमईनो हिमाचलादास्थितसेतुसीमतः। खलीकृतोवृत्तमहीपमण्डलः कुलाग्रणीर्यो भुवि दन्तिदुर्गराः॥8॥ 1. ए.इ० खण्ड 18, पृ० 235-57 215 For Private And Personal Use Only
SR No.020555
Book TitlePrachin Bharatiya Abhilekh
Original Sutra AuthorN/A
AuthorBhagwatilal Rajpurohit
PublisherShivalik Prakashan
Publication Year2007
Total Pages370
LanguageHindi
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy