________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
207
धारावर्ष ध्रुवसेन के भोर राज्य संग्रहालय ताम्रपत्र 42. य श्रीमालविषयांतर्गतलघुविर विं)मनामा ग्रामः तस्य चाघाट्ट
(ट)नानि [1] पूर्वतः श्रीमालपतन( त्तनं) द43. क्षिणत( तो )लयणगिरि [ : ] पश्चिमतः वृ(बृहविंगकग्रामः
उत्तरतः नीरा नाम नदी [I] एवमयं चतुराधा44. तनोपलक्षितो ग्राम [ : ] सोद्रंग [:] स( सो परी(रि )करस
(स्स) दण्डदशापराधस( स्स) भूतोपा(तवा )तप्रत्यायसो
(स्सो)त्पद्यमा45. नविष्टिकः[ : ] सधान्यहिरं( र )न्या( ण्या) देयो अ( योऽ)
चाटभटप्रवेश्यः सर्व्वराजकीयानामहस्तप्रक्षेपणी46. य आचंद्रार्कार्णवक्षितिसरित्पळ्तसमकालीन : ] पू (पु)
त्रपौत्रान्वयक्रमोपभोग्य( ग्यः) पूर्वप्रत्तदे47. ववा(ब) ह्यदायरहितोभ्यंतरसिध्या( द्धया) भूमिच्छिद्रन्यायेन
शकनृपकालातीतसंवत्सरस( श)48. तेषु सप्तषु वर्षद्वयाधिकेषु सिद्धाथ( र्थ ) नाम्नि संवत्सरे माघसितरथसप्तम्यां म
तृतीय ताम्रपत्र 49. हापर्वणि व(ब)लिचरुवैश्वदेवाग्निहोत्रातिथिपञ्चमहा
यज्ञकृयोत्सर्पणार्थ( र्थ )स्नात्वाद्योदकातिसर्गेण 50. प्रतिपादितो( तः) [1] यतोस्यो उचितया व्र(ब्रह्मदायस्थित्या
भुंजतो भोजयत[ : ] कृषतः कर्षयतः प्रतिदिशतो वा न कै51. चिदल्पापि परिपंथना कार्या[I] तथागामिभद्रनृपतिभिरस्मद्वंश्यैरं
(र)न्यैर्वा स्वा( सा )मान्यं भूमिदानफल 52. मवेत्य विद्युलो(ल्लो)लान्यनितयैश्वर्याणि तृणाग्रलग्नजलविं
(बिंदुचञ्चलञ्च जीवितमाकलय(य्य) स्वदायनि53. विशेपोयमस्मदा(दा)योनुमंतव्यः प्रतिपालै( लयि )तव्यश्च[1]
यश्चाज्ञानतिमिरपटलावृतमतिराथि(च्छि )द्या
For Private And Personal Use Only