________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
206
प्राचीन भारतीय अभिलेख
32. र्भूषितं चिह्नर्यः परमेश्वरत्वमखिलं लेभे महेन्तो ( न्द्रो ) विभुः [ ॥22॥ ]
शशधरकरनिकरनिभं यस्य यशः सुरन
द्वितीय ताम्रपत्र (पीछे)
Acharya Shri Kailassagarsuri Gyanmandir
33. गाग्रसानुस्थै [:1 ] परिगीयतेनुरक्तैर्व्विद्याधरसुंदरी [नि ] वहै [:112311]
हृष्टोन्वहं योर्थिजनाय सर्व्वं सर्व्वस्वमानंदित व ( ब ) -
34. धुवग्गी : 1] प्रादात्प्ररुष्टो हरति स्म यस्यावि (पि) नितांतविर्य ( वीर्यः ) तेनेदमनिलविद्युच(च्च ) ञ्चलमव
वेग ( गात् ) प्राणा [न् ]
[ 1241 ]
35. लोक्य जीवितमसारं ( रम् ) [ ] क्षितिदानपरमपुण्यं प्रवर्त्तितो व्र - (ब्रह्मदायोयं ( यम् ) [ 125 ॥ ]
स च परमभट्टारकमहा
36. राजाधिराजपरमेश्वरपरमभट्टारक श्रीमद (द्) अकालवर्षदेवपादानुध्यातपरमभट्टारक
37. महाराजाधिराजपरमेश्वर श्रीधारावर्ष श्री ध्रुवराजनाम [ । ] श्रीनिरूपमदेव [ : ] कुशली सर्व्वानेव य
38. था [ सं ]व ( ब ) ध्यमानकं ( कान् ) राष्ट्रपतिविषयपतिग्रामकूटायुक्तका( क ) नियुक्तकाधिकारिकमहत्तरादी [ न्]
समा
39. दिशत्यस्तु वः संविदितं यथा श्रीनीरानदीसंगमसमावासितेन मया माता- पित्रोरात्मनश्चैहिका
40 मुस्मि ( ष्मि ) कपुण्ययशोभिवृध ( द्ध ) ये करहाडवास्तव्यत - च्चातुर्व्विद्यसामान्यगार्गसगोत्र व (ब)
41. हुवृच (ह्वच) सब्र ( ब ) ह्यचारिणे दुग्ग (र्ग ) भटपुत्राय सांगोपांगवेदार्थतत्वविदुषे वासुदेवभट्टा
For Private And Personal Use Only