________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
धारावर्ष ध्रुवसेन के भोर राज्य संग्रहालय ताम्रपत्र
205
23. तां योसौ शृ(श्रि)यो वल्लभो भोक्तुं स्वर्गफलानि भूरितपसा
स्थानं जगामामरं (रम्) [17]
येन श्वेतातपत्रप्रहतरवि24. करवाततापात्सलीलं [जग्मे नाशी( सी )रधूलिधवलितशिरसा
वल्लभाख्यः सदा जा॥ (1) स श्री गोविंदराजो जितजग25. दहितस्त्रैणवैधव्यहेतुः(तु )स्तस्यासी[त् सूनुरेकः क्षण
रणदलितारातिमा(मोत्तेभकुंभः [॥8॥]
तस्यानुजः : ] श्रीध्रुव26. राजनामा महानुभावोप्रहतप्रताप [1] प्रसाधिताशेषनरेंद्रचक्रं
(क्रः) क्रमेण वा(बा)लार्कवपू(पु)+()भूव [॥9॥]
जा( जाते यत्र च राष्ट्रकूटति27. लके सद्भूपचूडामणौ गुर्वी तुष्टिरथाखिलस्य जगतः सुस्वामिनि
प्रत्यही हम्) [1] त्स(स)त्यंश(सत्यमिति प्रसा(शा) सति
स28. ति क्ष्मामास(स )मुद्रांतिका मासीध(द्धर्मपरे गुणामृतनिधौ
सत्यव्रताधिष्टि(ष्ठि )ते [1200]
श्रीकाञ्चीपतिगांगवे( )गिकयुता 29. ये माल[ वे शादयः प्राज्यानानयति स्म ता( तान्) क्षितिभृतो यः
प्रातिराज्यानति(पि) [I] माणिक्याभरणानि हेमनिचयं 30. यस्य प्रपद्योपरि श्वे( स्वंयेन प्रति तं तथापि न कृतं चेतोन्यथा
भ्रातरं रम्) ॥ [21]
सामाद्यैरपि वल्लभो नहि यदा सो धिं]व्य31. धातं त्तदा(त्तं तदा) चा( भ्रा)तुईत(त्त )रणे विजित्य तरसा
पश्चात(त्त)तो भूपते( तीन्) [1] प्राच्योदीच्यपराच्यपराच्ययाम्यविल्ल(ल)सत्पालिध्वजै
For Private And Personal Use Only