SearchBrowseAboutContactDonate
Page Preview
Page 200
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 204 प्राचीन भारतीय अभिलेख 18. 15. वं प्रयाते वल्लभराजे क्षतप्रजावा(बा)धः [1] श्रीकर्कराज सूनुर्महीपतिः कृष्णराजोभूत् [1] यस्य द्वितीय ताम्रपत्र (सामने) 16. स्वभुजपराक्रमनिशे (श्शे )षोच्छा( त्सा )दितारिदिक्चक्कं [1] कृष्णस्येवाकृष्णं चरितं शृ( श्री कृष्णराजस्य ॥ [ 12॥] शुभतुंगतुंगतुरगप्र17. वृद्धरेणु( णू )र्द्ध (र्ध्व )रुध्या द्ध रविकिरधारणम्)[1] ग्रीष्मेपि नभो निखिलं प्रावृट्कालायते स्पष्टं (ष्टम्)। [13] दीनानाथप्रणयिषु यथेष्टचेष्टं समीहितमजश्र (सम्) [1] तत्क्षणमकालवर्ष(र्षे) वर्षति सर्वातिनिळपणं (णम्) [14] राहप्पमात्मभुजजातवा बोलावलेप-भाजौ विजि19. त्य निशिताश्रि(सि)लताप्रही( हा )रैः [1] पालिद्ध( ध्व) जावलिशुभामचिरेण यो हि राजाधिराजपरमेश्वरतांतता[ न॥5॥] क्रोधादुत्खातख20. ङ्गप्रशृ(सू तरुचिचयैः(2) र्भासमानं समंतादाजादु(वु) द्वत (त्त )वैरिप्रकटगजघटाटोपसंक्षो[भ]दक्षं (क्षम्) [1] शौर्य त्यक्ता(त्त्वा)रिवगर्गो भयचकित[व][:] क्वापि दृष्टैवसद्य (सद्यो) दर्पाध्मातारिचक्रक्षयकरमगमद्यस्य दोईण्डरु(रू )पं(पम्) [16] पाता यश्चतु22. र बु]राशिरशनालंकारभाजो भुवः स्त्रय( वस्त्रय्या )श्चापि कृता (त)द्विजामरगुरुः(रु )प्राज्याज्यपूजादरो (रः)[।] दाता मानभृदग्रणीर्गुणव For Private And Personal Use Only
SR No.020555
Book TitlePrachin Bharatiya Abhilekh
Original Sutra AuthorN/A
AuthorBhagwatilal Rajpurohit
PublisherShivalik Prakashan
Publication Year2007
Total Pages370
LanguageHindi
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy