________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
204
प्राचीन भारतीय अभिलेख
18.
15. वं प्रयाते वल्लभराजे क्षतप्रजावा(बा)धः [1] श्रीकर्कराज
सूनुर्महीपतिः कृष्णराजोभूत् [1] यस्य
द्वितीय ताम्रपत्र (सामने) 16. स्वभुजपराक्रमनिशे (श्शे )षोच्छा( त्सा )दितारिदिक्चक्कं [1]
कृष्णस्येवाकृष्णं चरितं शृ( श्री कृष्णराजस्य ॥ [ 12॥]
शुभतुंगतुंगतुरगप्र17. वृद्धरेणु( णू )र्द्ध (र्ध्व )रुध्या द्ध रविकिरधारणम्)[1] ग्रीष्मेपि
नभो निखिलं प्रावृट्कालायते स्पष्टं (ष्टम्)। [13] दीनानाथप्रणयिषु यथेष्टचेष्टं समीहितमजश्र (सम्) [1] तत्क्षणमकालवर्ष(र्षे) वर्षति सर्वातिनिळपणं (णम्) [14]
राहप्पमात्मभुजजातवा बोलावलेप-भाजौ विजि19. त्य निशिताश्रि(सि)लताप्रही( हा )रैः [1] पालिद्ध( ध्व)
जावलिशुभामचिरेण यो हि राजाधिराजपरमेश्वरतांतता[ न॥5॥]
क्रोधादुत्खातख20. ङ्गप्रशृ(सू तरुचिचयैः(2) र्भासमानं समंतादाजादु(वु) द्वत
(त्त )वैरिप्रकटगजघटाटोपसंक्षो[भ]दक्षं (क्षम्) [1] शौर्य त्यक्ता(त्त्वा)रिवगर्गो भयचकित[व][:] क्वापि दृष्टैवसद्य (सद्यो) दर्पाध्मातारिचक्रक्षयकरमगमद्यस्य दोईण्डरु(रू )पं(पम्) [16]
पाता यश्चतु22. र बु]राशिरशनालंकारभाजो भुवः स्त्रय( वस्त्रय्या )श्चापि कृता
(त)द्विजामरगुरुः(रु )प्राज्याज्यपूजादरो (रः)[।] दाता मानभृदग्रणीर्गुणव
For Private And Personal Use Only