________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
203
7.
धारावर्ष ध्रुवसेन के भोर राज्य संग्रहालय ताम्रपत्र 6. स्यात्मजो जगति विश्रुतदीर्घकीर्तिरा तिहारिहरिविक्रम [ धाम]
धारी [1] भूपस्त्रिविष्टपकृता (नृपा )नुकृति( तिः) कृतज्ञः श्रीकर्कराज इति गोत्रमणिर्व(4)भूव। [॥5॥] तस्यो (स्य) प्राभिन( प्रभिन्न )ककट( करट )च्य( च्यु)
तदानि(न)दंति- दंतप्रहाररुधि8. रोलि(ल्लि )खितंश(तांस )पीठ[ 1] माप[:] क्षितौ क्षपित
शत्रुरभूत(त्त )नूजः सद्राष्ट्रकूटकनकाट्ट (द्रि)रिवेंद्रराज
[ : ॥6॥] 9. तस्योपार्जितमहसस्तनयश्चतुरुदधिवलयमालिन्या [ 1] भोक्ता
भुवः शतक्रतुसदृशः श्रीदा दं) 10. तिदुर्गराजोभूत् [17]
काञ्चीशकेरलनराधिपचोर( ल )पाण्ड्य- श्रीहर्षवजटविभेद
विधानदक्ष (क्षम्) [I] कर्णाटकं प(ब)- लमचिंत्यम11. जेयमंन्यै(मन्यै)-भृ( त्यै त्यैः ) कियद्भिरपि यः सहसा जिगायः
(य) [8]
आ (अ) भ्रूविभंगमगृहीतनिशातशस्त्रं (स्त्र )मश्रांतमप्रतिह12. ताज्ञमपेतयत्न(त्रम्) [1] यो वल(ल्ल भं श(स)पदि दण्ड
[बलेन] जित्वा राजाधिराजप[ र मेश्वरतामवाप॥ [9]
सा सेतोलिपुलो13. पलावलिलस[ ल्लो ]लोमिमालाजलादाप्राले यकल
कित्तामलशिलाजालात्तुषाराचलात् [I] आ पूर्वाप14. रवारिराशिपुलिना(न)प्रांतप्रसिधा(द्धा)वधेर्येनेयं जगति
(ती)श्वर स्व) विक्रमवा बोलेनैकातपत्रीकृतं (ता) [mon] तस्मिदि(स्मिन्दि)
For Private And Personal Use Only