SearchBrowseAboutContactDonate
Page Preview
Page 204
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 208 प्राचीन भारतीय अभिलेख 54. दाच्छिद्यमानकंवानुमोदेन स पञ्चभिर्महापातकैशो( श्चो) पपातकैश्च संयुक्ता : ] स्यात् ] इत्युक्तञ्च भगव55. ता वेदव्यासेन [1] षष्टिं वर्षसहश्रा(मा)णि स्वर्गे तिष्ठति भूमिद [:1] आच्छेता(त्ता) चानुमंता च तान्यै( न्ये )व नर56. रके वसेत् [ 126॥] विंध्याटवीश्व( ष्व तोयासु शुष्ककोटरवासिन [:1] कृष्णाहयो हि जायते भूमिदानं ह57. रंति ये [127॥] अग्नेरपत्यं प्रथमं सुवर्णं भूवैष्णवी सूर्यसुताश्च गावः [1] लोकत्रयं तेन भवे58. धि(द्धि) दत्तं यः काञ्चनं गाञ्च महि( ही )ञ्च दद्यात् [1280] व(ब)हुभिर्वसुधा भुक्ता राजभिः सगरादिभि [ 1] यस्य य59. स्य यदा भूमिस्तस्य तस्य तदा फल लम्) [129॥] यानीह दता(त्ता)नि पुरा नरे (रें नैनानि धर्मार्थयशस्कराणि [1] निर्मा60. ल्यवांतप्रति [ मानि] तानि को नाम साधु [:] पुनराददीत [10] स्वदता(त्तां) परदत्तां वा यलाद्रक्ष नराधिप [1][महीं] मही61. मता( तां) श्रेष्ठ दानात्स्त्रे( च्छे योनुपा( पा)लन नम् [10] इति कमलदलावु(म्बु )वि(बिं)दुलोला (श्रि)यमनुचि (चिं )त्यमदुष्यजीवि62. तञ्च [1] अतिविमल [म] नोभिरात्मनीनैण्ण( न हि पुरुषैः परकीर्त्तयो विलोप्याः [102॥] श्रीनाग63. [प]राणकदूतकं लिखितं श्रीगौडसुतेन श्रीसावं( मं) तेन॥ For Private And Personal Use Only
SR No.020555
Book TitlePrachin Bharatiya Abhilekh
Original Sutra AuthorN/A
AuthorBhagwatilal Rajpurohit
PublisherShivalik Prakashan
Publication Year2007
Total Pages370
LanguageHindi
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy