SearchBrowseAboutContactDonate
Page Preview
Page 194
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 198 प्राचीन भारतीय अभिलेख 14. विमलं भिक्षुसाय दत्तम्॥ [9॥] तेनैवाद्भुतकर्मणा निजमिह क्रीत्वार्य ]सङ्घान्तिकान्मुक्त्वा चीवरिकां प्रदाय विधिना सामान्यमेकन्तथा। कालम्प्रेरयितुं सुखे15. नलयनन्दत्तं स्वदेशम्विना तेभ्यो नईरिकावधेश्च परतः शाक्यात्मजेभः पुनः॥ [ 10 ॥] दानं यदेतदमलङ्गणशालिभिक्षुपूर्णेन्द्रसेनवचनप्रतिवो बोधितेन। तेन प्रतीत16. यशसा भुवि निर्मलाया भ्रात्रा व्यधायि शरदिन्दुनिभाननायाः॥ [10] पित्रो(तुः कलत्रस्वसृसुतसुहृदान्तस्य धम्मैकधाम्नो दत्तं दानं यदेत त्सकलमतिरसेनायुरा17. रोग्यहेतोः। सर्वेषाञ्जन्मभाजां भवभयजलधेः पारसंतारणार्थ श्रीमत्सम्वो( म्बो )धिकल्पद्रुमविपुलफलप्राप्तये चानुमोद्यम्।[ 12॥] चन्द्रो यावञ्चकास्ति स्फुरदुरुकिरणो लो18. कदीपश्च भास्वान् एषा यावच्च धात्रो सजलधिवलया द्यौश्च दत्तावकाशा। यावच्चैते महान्तो भुवनभरधुरन्धारयन्तो महीधास्तावच्चन्द्रावदाता धवलयतु दिशाम्मण्डलं 19. कीर्तिरेषा॥ [13] यो दानस्यास्य कश्चित्कृतजगदवधेरन्तरायविदध्यात्साक्षाद्वज्रासनस्थो जिन इह भगवानन्तरस्थः सदास्ते। वा(बा)लादित्येन राज्ञा प्रदलितरि20. पुणा स्थापितश्चैष शास्ता पञ्चानन्त[र्य कर्तुर्गतिमतिविष मान्धर्महीनः स यायात्॥ [14] इत्येवं शीलचन्द्रप्रथितकरणिकस्वामिदत्तावलङ्यां संडाज्ञां मूनि कृत्वा श्रुतलव For Private And Personal Use Only
SR No.020555
Book TitlePrachin Bharatiya Abhilekh
Original Sutra AuthorN/A
AuthorBhagwatilal Rajpurohit
PublisherShivalik Prakashan
Publication Year2007
Total Pages370
LanguageHindi
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy