________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
यशोवर्मदेव का नालन्दा शिलालेख
197
5. कचतुरो धीरो विशुद्धान्वयः।। [30]
यासावूर्जितवैरिभूप्रविगलहानाम्बु(बु)पानोल्लसन् माद्यद्भुङ्ग
करीन्द्रकुम्भदलनप्राप्तश्रियाम्भूभुजाम्। नालन्दाह 6. सतीव सर्वनगरी: शुभ्रभ्रगौरस्फुरच्चैत्यांशुप्रकरोस्सदागमक
लाविख्यातविद्वज्जना॥ [41]
यस्मामग्र म्बु)धरावलेहिशिखरश्रेणी वि7. हारावली
मालेवोर्ध्वविराजिनी विरचिता धात्रा मनोज्ञा भुवः। [1]
नानारत्नमयूखजालखचितप्रासाददेवालया सद्विद्याधरसङ्घ8. रम्यवसतिर्धत्ते सुमेरोः श्रियम्॥ [5॥]
अत्रास [ह्य ] पराक्रमप्रणयिना जित्वाखिलान्विद्विषो वा(बा)लादित्यमहानृपेण सकलम्भुक्त्वा च भूमण्डलम् [1] प्रासादः सुमहानयम्भवगतः शौद्धोदनेरद्भुतः कैलासाभिभवेच्छयेव धवलो मन्ये समुत्थापितः॥ [61]
अपि च॥ न्यक्कुर्वन्निन्दुकान्तिन्तुहिनगि10. रिशिरः श्रेणिशोभान्निरस्यन् शुभ्रामाकाशगाङ्गान्तदनु मलिनयन्मूक
यन्वादिसिन्धून्। मन्ये जेतव्यशून्ये भुवन इह वृथा भ्रान्तिरित्याकलय्य भ्रान्त्वा क्षोणीमशेषाञ्जितविपुलयशस्तम्भ उच्चैस्थितो वा।[7] अत्रादायि निवेद्यमाज्यदधिमद्दीपस्तथा भासुरश्चातुर्जात
करेणुमिश्रममल12. तोयं सुधाशीतलं। साध्वी चाक्षयनीविका भगवते वु(बुद्धाय
शुद्धात्मने मालादेन यथोक्तवंशयशसा तेनातिभक्त्या स्वयं।[81]
आदेशात्स्फीतशीलश्रुतधवलधि13. यो भिक्षुसङ्घस्य भूयो दत्तन्तेनैव सम्यग्व( ब )हुघृतदधि
भिर्व्यञ्जनयुक्तम(मन्ना भिक्षुभ्यस्तच्चतुर्यो [बहुसुरभिचतुर्जातकामोदि नित्यं तायं सत्रे] विभक्तं पुनरपि
1
For Private And Personal Use Only