________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
यशोवर्मदेव का नालन्दा शिलालेख
नालन्दा (बडगांव) जिला-पटना भाषा-संस्कृत लिपि-उत्तरी ब्राह्मी, (725 ई०)
1.
3.
संसारस्थिरवा बन्धनात्कृतमतिर्मोक्षाय यो देहिनां कारुण्यात्प्रसभं शरीरमपि यो दत्वा तुतोषार्थिने[1]सेन्ट्रैर्यः स्वशिरः किरीटमकरी
घृष्टाह्नि2. पद्मः सुरै
स्तस्मै सर्वपदार्थतत्त्वविदुषे वु (बु) द्धाय नित्यं नमः।। [11] सर्वेषां मूनि दत्त्वा पदमवनिभृतामुद्गतो भूरिधामा निस्त्रिंशांशुप्रतानप्रदलितनिखिलारातिघोरान्धकारः [1] ख्यातो यो लोकपालः सकलवसुमतीपद्मिनीवो( बो)धहेतुः श्रीमान्भास्वानिवोच्चैस्तपति दिशिदिशि श्रीयशोवर्मदेवः।[21] तस्यासौ परमप्रसादमहितः श्रीमानुदाराशयः पुत्रो मार्गपते: प्रतीततिकिनोदीचीपतेर्मन्त्रिणः[1] मालादो भुवि नन्दनोरिदमनो यो व(ब)न्धुमत्या
स्सुधीर्दीनाशापरिपूरणै1. ए०३० 20, पृ. 37-46
196
For Private And Personal Use Only