________________
Shri Mahavir Jain Aradhana Kendra
188
www. kobatirth.org
प्राचीन भारतीय अभिलेख
13. यत्यागो (द्) धुराण्णां ध ( ?व ) र ( : )। लक्ष्म ी) स (त्यस ) रस्वती कुलगृह () धर्मस्य सेतुर्दृढः पू( ? ) ज्यो( ? ) नास्ति सभू ( ) तल् ( ) ले )ल:----- सद्गुणै ( : ) | ( 16 ) चक्र (') पाणितलेन सोप्युदवहत्तस्यापि शाङ्गं धनु
Acharya Shri Kailassagarsuri Gyanmandir
14. नशायसुहृदा ( ) सुखाय सुहृदाम् तस्याप्यसिर्नन्दकः । प्राप्ते विद्वषतां वधे प्रतिहतं ? - ( तेनापि ( ) ढ (?) रिम.. न्या: प्रणेमुर्ज्जना: । ( 17 ) आजौ मया विनिहता ब
-
15. लिनो द्विषन् (तः ) कृत्य ( ं) न म (मे) स्त्यपरिमित्यवधार्य वीर : (1) श्रीहर्षदेवनिजसंगमवांछया च (?) ( ) ( ॥ 18 ) श् (री) मान्व ( ब ) भूव दलितारिकरीन्द्रकुम्भमुक्तारजः
16. पटलपांसुलमण्डलाग्रः । आदित्यसेन इति तत्तनयः क्षितीशचूडाम(f) णर्द ( ) ( 119 ) मागतमरिध्वंसोत्थमाप्तं यशः श्लाध्यं 17. सर्व्वधनुष्मतां पुर इति श्लाघां परां वि (बि) भ्रति आशीर्वादपरंपरा चि (?) रसकृ ( ? ) द् (...... ) यामासम (?) 11(20) आजौ स्वेदच्छलेन ध्व
18. जपटशिखया मार्जितो दानपङ्कं खङ्गं क्षुण्णेन मुक्ताशकलसिकतल् (1) (?) कृ (?) त्य ( ? ) - ( ? ) मत् (त) मात (') गघातं तद्गन्धाकृष्टसर्पद्वद् ( ब ) -
19. हलपरिमलभ्रात ( न्त) मत्तालिजालं । ( 21 ) आव (ब) द्धभीमविक- टभ्रुकुटिकठोरसं ( ? ) ग्( र् ) ाम (.....) दवल्लमभृत्यगोष्ठीषु पेश
20. लतया परिहासशीलः । ( 22 ) सत्यभर्त्तव्रता यस्य मुखोपधू (T)नतापसी प( ) हास् (....) ।। ( 23 ) (.....) ज्ञः सकलरिपु ( ब ) लध्वंसहेतुर्गरी
21. यान्निस्त्रिंशोत्खातघातश्रमजनितजडोऽप्युर्जितस्वप्रतापः । युद्धे मत्तेभकुम्भस्थ( ल )X..... ) श्व ( ) तातपत्रस्थगितवसुमतीमण्डलो लो
For Private And Personal Use Only