________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
आदित्यसेन का अफसड शिलालेख
187
विस्मयाज्जनौघेन। अद्यापि कोशवर्द्धनतटात्प्लुतं पवनजस्येव। प्रख्यातशक्तिमाजीषु पुरःसरं श्रीकुमाररगुप्तमिति। अजनयदेकं स नृपो हर इव शिखिवाहनं तनयं॥ 7 उत्सर्पद्वातहला-चलितकदलिकावीचिमालावितानः प्रोद्यद्धूलिजलौघभ्रमितगुरुमहामत्तमातंगशैलः। भीमः श्रीशानवर्मक्षितिपतिशशिनः सैन्यदुग्धोदसिन्धुर्लक्ष्मी-संप्राप्ति-हेतुः सपदिविमथितो मन्दरीभूय येन। 8
शौर्यसत्यव्रतधरो यः प्रयागगतो ध8. ने। अम्भसीव करीषाग्नौ मग्नः स पुष्पपूजितः॥9
श्रीदामोदरगुप्तोऽभूत्त- नयस्तस्य भूपतेः। येन दामोदरेणेव दैत्या
इव हता द्विषः। 10 यो मौखरेः समितिषूद्ध9. तहूणसेन्या वल्गघटाविघटयन्नुरुवारणानां। संमूर्च्छितः सुरवधु
(धू) वरयान्) ममेति तत्पा(णिपङ्कजसुखस्पर्शाद्वि
(बु)द्धः। 11 गुणवदि द्)वजकन्याना (') नानालंकारयौवन 10. वतीनां परिणायितवान्स नृपः शतं निसृष्टाग्रहाराणां॥ (12) श
(री/श्री) महासेनगुप्तोऽ भूत्तस्माद्वीराग्रणी (:) सुतः। सर्व्ववीरसमाजेषु लेभे यो धुरि वीरता (॥) (13)श्री)
मत्सुस्थितवर्मयुद्धविजय11. श्लाघापदांकं मुहुर्यस्याद्यापि विव (बु) द्धकुन्दकुमुदक्षुण्णा
(?) च्छहार(यि?) त ()। लोहित्यस्य तटेषु श (१) तलतले षूत्फ () ल् (ल) नागद्र [.] मच्छायासुप्तविवु (बु)द्ध
(सिद्ध [f]मैथुन[ नै:] स्फी(न्)तं यशो गीयते। वसुदेवा12. दिव तस्माच्छीस)वन(शो(?)भ् ()दितचरणयुगः।
श्रीमाधवगुप्तो-भून्माधव इव विक्रमैकरस (: ॥)(15) (- - - - -अ) नुस्म् (ऋ) तो धुरि रण () श्लाघावतामग्रण (1) : सो (सौजनस्य निधानमर्थनिध (च)
For Private And Personal Use Only