________________
Shri Mahavir Jain Aradhana Kendra
1.
2.
3.
4.
5.
1.
www. kobatirth.org
आदित्यसेन का अफसड शिलालेख'
अफसड़ - जिला गया (बिहार)
भाषा
-संस्कृत
लिपि - उत्तर भारत की ब्राह्मी, सातवीं शती
ओम् (I) आसीद्दन्तिसहस्रगाढकटको विद्याधराध्यासितः सद्वंशः स्थिर उन्नतो गिरिरिव श्रीकृष्णगुप्तो नृपः । दृप्तारातिमदान्धवारणघटाकुम्भस्थली: क्षुन्दता यस्यासंख्यरिपुप्रतापजयिना दोष्णा मृगेन्द्रायितं ॥ 1 सकलः कलंकरहितः
Acharya Shri Kailassagarsuri Gyanmandir
क्षततिमिरस्तोयधेः शशाङ्क इव । तस्मादुदपादि सुतो देवः श्रीहर्षगुप्त इति ॥ 2. यो योग्याकालहेलावनतदृढधनुर्भीमवाणौघपाती मूर्त तैः )" स्वस्वामिलक्ष्मी - वसतिविमुखितैरीक्षितः सानु( श्रु ) पातं । घोराणामाहवानम् लिखितमिव जयं श्लाघ्यमाविर्दधानो वक्षस्युद्दामशस्त्रव्रणकठिनकिण-ग्रन्थिलेखाच्छलेन 113 श्रीजीवितगुप्तोऽ भूत्क्षितीशचूडामणिः सुतस्तस्य । यो दृप्तवैरिनारीमुखनलिनवनैकशेसे (शिशि ) करः ॥ - 4
मुक्तामुक्तपयः प्रवाहशिशरासूत्तुङ्गतालीवनभ्राम्यद्दन्तिकरावलूनकदलीकाण्डासु वेलास्वपि। श्च्योतत्स्फारतुषारनिर्झरपयः शीतेऽपि शैले स्थितान्यस्योच्चैर्द्विषतो मुमोच -
नमहाघोरः प्रतापज्वर : 15 यस्यातिमानुषं कर्म्म दृश्यते
कार्पस खण्ड 3, 200- 208
186
For Private And Personal Use Only