SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 171 चालुक्य पुलकेशी द्वितीय का ऐहोल शिलालेख यत्रिवर्गपदवीमलं क्षितौ नानुगन्तुमधुनाऽपि राजकम्। भूश्च येन हयमेधयाजिना प्रापितावभृथमज्जनं बभौ॥8॥ नलमौर्यकदम्बकालरात्रिस्तनयस्तस्य बभूव कीर्तिवर्मा। परदारनिवृत्तचित्तवृत्तेरपि धीर्यस्य रिपुश्रियानुकृष्टा॥७॥ रणपराक्रमलब्धजयश्रिया सपदि येन विरुग्णमशेषतः। नृपतिगन्धगजेन महौजसा पृथुकदम्बकदम्बकदम्बकम्।।10॥ तस्मिन्सुरेश्वरविभूतिगताभिलाषे राजाऽभवत्तदनुजः किल मङ्गलेशः। यः पूर्वपश्चिमसमुद्रतटोषिताश्व-सेनारजःपटविनिर्मितदिग्वितान: स्फुरन्मयूखैरसिदीपिकाशतैर्युदस्य मातङ्गतमिस्रसंचयम्। अवाप्तवान्यो रणरङ्गमन्दिरे कटच्छुरिश्रीललनापरिग्रहम्॥2॥ पुनरपि च जिधृक्षोस्सैन्यमाक्रान्तसालं रुचिरबहुपताकं रेवतीद्वीपमाशु। सपदि महदुदन्वत्तोयसंक्रान्तबिम्बं वरुणबलमिवाभूदागतं यस्य वाचा॥13॥ तस्याग्रजस्य तनये नहुषानुभावे लक्ष्म्या किलाभिलषिते पुलिकेशिनाम्नि। सासूयमात्मनि भवन्तमतः पितृव्यं ज्ञात्वापरुद्धचरितव्यवसायबुद्धौ। 14॥ स यदुपचितमन्त्रोत्साहशक्तिप्रयोगक्षपितबलविशेषो मङ्गलेश: समन्तात्। स्वतनयगतराज्यारम्भयलेन सार्द्धं निजमतनु च राज्यं जीवितं चोज्झति स्म॥5॥ तावत्तच्छत्रभङ्गे जगदखिलमरात्यन्धकरोपरुद्धं यस्यासह्यप्रतापधुति- ततिभिरिवाक्रान्तमासीत्प्रभातम्। नृत्यद्विद्युत्पताकैः प्रजविनि मरुति क्षुण्णपर्यन्तभागगर्जद्भिर्वारि-वाहैरलिकुलमलिनं व्योम यातं कदा वा॥16॥ For Private And Personal Use Only
SR No.020555
Book TitlePrachin Bharatiya Abhilekh
Original Sutra AuthorN/A
AuthorBhagwatilal Rajpurohit
PublisherShivalik Prakashan
Publication Year2007
Total Pages370
LanguageHindi
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy