SearchBrowseAboutContactDonate
Page Preview
Page 166
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चालुक्य पुलकेशी द्वितीय का ऐहोल शिलालेख 1. ऐहोल-जिला बीजापुर भाषा-संस्कृत लिपि-दक्षिण भारतीय ब्राह्मी, शकसंवत् 556 (634 ई०) जयति भगवान्जिनेन्द्रो वीतजरामरणजन्मनो यस्य। ज्ञानसमुद्रान्तर्गतमखिलं जगदन्तरीपमिव॥॥ तदनु चिरमपरिमेयञ्चलुक्यकुलविपुलजलनिधिर्जयति। पृथिवीमौलिललाम्नां यः प्रभवः पुरुषरलानाम्।। शूरे विदुषि च विभजन् दानं मानं च युगपदेकत्र। अविहितयाथासंख्यो जयति च सत्याश्रयः सुचिरम्।। पृथिवीवल्लभ शब्दो येषामन्वर्थतां चिरं यातः। तद्वंशेषु जिगीषु तेषु बहुष्वप्यतीतेषु।। नानाहेतिशताभिघातपतितभ्रान्ताश्वपत्तिद्विपे नृत्यद्भीमकबन्धखड्गकिरणज्वालासहस्रे रणे। लक्ष्मी वितचापलापि च कृता शौर्येण येनात्मसाद्राजासीज्जयसिंहवल्लभ इति ख्यातश्चलुक्यान्वयः॥5॥ तदात्मजोऽभूद्रणरागनामा दिव्यानुभावो जगदेकनाथः। अमानुषत्वं किल यस्य लोकः सुप्तस्य जानाति वपुःप्रकर्षात्॥6॥ तस्याभवत्तनूजः पोलेकेशीयः श्रितेन्दुकान्तिरपि। श्रीवल्लभोऽप्ययासीद्वातापिपुरीवधूवरताम्॥7॥ ए. इ., 6, पुष्ठ 1-12 3. 4. 1. 170 For Private And Personal Use Only
SR No.020555
Book TitlePrachin Bharatiya Abhilekh
Original Sutra AuthorN/A
AuthorBhagwatilal Rajpurohit
PublisherShivalik Prakashan
Publication Year2007
Total Pages370
LanguageHindi
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy