________________
Shri Mahavir Jain Aradhana Kendra
158
5.
6.
7.
www. kobatirth.org
प्राचीन भारतीय अभिलेख
तस्य मनोरिवाचारविवेकमार्गे (1) जगहिरे यस्य जगन्ति रम्याः सत्कीर्त्तयः कीर्तयितव्यनाम्नः ( 1 ) 5
Acharya Shri Kailassagarsuri Gyanmandir
तस्मात्पयोधेरिव शीतरश्मिरादित्यवर्म्मा नृपतिर्बभूव (1) वर्णाश्रमाचारविधिप्रणीतेर्यं प्राप्य
साफल्यमियाय धाता॥ 6
हुतभुजि मखमध्यासंगिनि ध्वान्तनीलम् वियति पवनजन्मभ्रान्तिविक्षेपभूयः । मुखरयति समन्तादुत्पतद्भूमजालम् शिखिकुलमरुमेधाशंकि यस्य
प्रसक्तम् ॥ 7
तेनापीश्वरवर्म्मणः क्षितिपतेः क्षत्रप्रभावाप्तये ( 1 ) जन्माकारि कृतात्मनः क्क्रतुगणेष्वाहूतवृत्रद्विषः । यस्योत्खातकलिस्वभावचरितस्याचारमार्गं नृपा यत्नेनापि ययाति
8. तुल्ययशसो नान्येनुगन्तुं क्षमाः ॥ 8
नीत्या शौर्यं विशालं सुहृदमकुठिनेनोमेच्छाकुलेन (1) त्यागं पात्रेण वित्तप्रभवमपि हिया यौवनं संयमेन (।) वाचं सत्येन चेष्टां श्रुतिपथविधिना प्रश्रये
णोत्तमर्द्धिम् यो बध्नन्नैव व्रजति कलिमयध्वान्तमग्नेपि लोकः ॥७ यस्येज्यास्वनिशं यथाविधि हुतज्योतिर्ज्वलज्जन्मना (।) (ध)मेनाञ्चनभङ्गमेचकरुचा दिक्चक्क्रवाले तते । आयाता नव10. वारिभारविमन्मेघावली प्रावृडित्युन्मादोद्धतचेतसः शिखिगणा वाचालतामाययुः ॥ 10
तस्मात्सूर्य्य इवोदयाद्रिशिरसो धातुम्र्म्मरुत्वानिव क्षीरोदादिव तर्जितेन्दुकिरणः कान्तप्रभ: कौस्तुभः ( 1 )
11. भूतानामुदपद्यत स्थितिकरः स्थेष्ठं महिम्नः पदम् राजत्राकजकमण्डलाम्बरशशी श्रीशानवर्म्मा नृपः ॥ 11 लोकानामुपकारिणारिकुमुदव्यालुप्तकान्तिश्रिया ( 1 ) मित्रस्याम्बुरुहागरद्युतिकृता भूरि . . .
For Private And Personal Use Only