________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ईशानवर्मा का हड़हा शिलालेख
हड़हा-जिला बाराबांकी, उ०प्र० भाषा-संस्कृत लिपि-उत्तर भारतीय ब्राह्मी, वि०सं० 611 (553-54 ई०) लोकाविष्कृत संक्षयस्थितिकृतां यः कारणं वेधसाम् ध्वस्तध्वान्तचयाः परास्तरजसो ध्यायन्ति यंयोगिनः (।) यस्यार्द्धस्थितयोषितोपि हृदये नास्थायि चेतोभुवा भूतात्मा त्रिपुरान्तकःस जयति श्रेयः प्रसूतिर्भवः (1) 1 आशोणां फणिनः फणोपलरुचा सैवी वसानं त्वचं शुभ्रां लोचनजन्मना कपिशयद्भासा कपालावलीम् (।) तन्वी ध्वान्तनुदं मृगाकृतिभृतो विभ्रत्कलां मौलिना दिश्यान्धकविद्विषः स्फुरदहि स्थेयः पदं वो वपुः (॥)2 सुतशतं लेभे नृपोश्वपतिव्वैवस्वताद्यद्गुणोदितम् (।) तत्प्रसूता दुरिवृत्तिरुधो मुखराः क्षितीशा: क्षतारयः (॥) 3 तेष्वादो हरिवर्मणोवनिभुजो भूतिर्भु वो भूतये (1) रुद्धाशेषदिगन्तरालयशसा रुग्णारिसंपत्विषा (।) सङ्ग्रामे हुतभुक्प्रभाकपिशितं वक्त्रं समीक्ष्यारिभिर्यो भीतेः प्रणतस्ततश्च भुवने ज्वालामुखाख्यां गतः (॥) 4 लोकस्थितीनां स्थितयेस्थिए०३० 14, पृ. 14
1.
157
For Private And Personal Use Only