________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
ईशानवर्मा का हड़हा शिलालेख
12. प्रतापत्विषा ।
येनाच्छादिसत्पथं कलियुगध्वान्तावमग्नं जगत्सूर्येणेव समुद्यता कृतमिदं भूयः प्रवृत्तक्क्रियम् । 12 जित्वान्ध्राधिपतिं सहस्रगणितत्रेधाक्षरद्वारणम् व्यावल्गन्नियुताति
13. संख्यतुरगान्भखारणे शूलिकाम (1) कृत्वा चायतिमौचितस्थलभुवो गौडान्समुद्राश्रयानध्यासिष्ट नतक्षितीशचरणः सिङ् हासनं यो जिती ॥13
15. क्षितिरलक्ष्यरसातलवारिधौ ।
Acharya Shri Kailassagarsuri Gyanmandir
प्रस्थानेषु बलार्णवाभिगमनक्षोभस्फुटद्भूतल -
14. प्रौद्भूतस्थगितार्कमण्डलरुचा दिग्व्यापिना रेणुना । यस्यामूढदिनादिमध्यविरतौ लोकेन्धकारीकृते (1) व्यक्ति नाडिकयैव यान्ति जयिनो यामास्त्रियामास्विव ॥ 14
प्रविशती कलिमारुतघट्टिता
16. द्विषः ।
159
गुणशतैरवबध्य समन्ततः । स्फुटतनौरिव येन बलाद्धता ॥ 15 ज्याघातव्रणरुढिकर्कशभुजा व्याकृष्टशार्ङ्गं गच्युतान्यस्या वाप्य पतत्त्रिणे रणमखे प्राणानमुंच
For Private And Personal Use Only
यस्मिन्शासति च क्षितिं क्षितिपितौ जातेव भूयस्त्रयी ( 1 ) तेनध्वस्तकलिप्रवृत्तितिमिरः श्रीसूर्य्यवर्म्माजनि ॥ 16
यो बालेन्दुसकान्ति कृत्स्नभुवनप्रयो दधद्यौवनम् शान्तः शास्त्रविचारणा
17. हितमनाः पारङ्कलानाङ् गतः। लक्ष्मीकीर्त्तिसरस्वतीप्रभृतयो यं स्पर्धयेवाश्रिता लोके कामितकामिभावरसिकः कान्ताजनो भूयसा ॥17
सद्वृत्तेन बलात्कलेखनतितावत्प्रवृद्धात्मनो बाणै:
18. स्तावदवस्थितं स्मृतिभुवः कान्ताशरीरक्षतौ ( 1 ) लक्ष्म्या