________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
144
प्राचीन भारतीय अभिलेख
11. तस्यानुकूलः कुलजात्कलत्रा
त्सुतः प्रसूतो यशसां प्रसूतिः। हरेरिवांङ्गशं वशिनं वराहं (हैं?) वराहदासं यमुदाहरन्ति। 12 सुकृति-विषयि-तुङ्गरूढमूलं धरायां स्थितिमपगतभङ्गां स्थेयसीमादधानम् (।) गुरु-शिखरमिवारेस्तत्कुलं स्वात्म-भूत्या रविरिव रविकीर्त्तिः सुप्रकाशं व्यधत्त॥ 13 बिभ्रता शुभ्रमभ्रंशि स्मार्तं वोचितं सताम् (।)
न विसंव्वादिता येन कलावपि कुलीनता॥ 14 13. धूत-धीदीधिति-ध्वान्तान्हविर्भुज इवाध्वरान् (।)
भानुगुप्ता ततः साध्वी तनयांस्त्रीनजीजनत्॥ 15 भगवद्दोष इत्यासीत्प्रथमः कार्यवर्त्मसु।
आलम्बनं बान्धवानामन्धकानामिवोद्धवः॥ 16 14. बहु-नय-विधि-वेधा गह्वरे( 5 )प्यर्थ-मार्गे
विदुर इव विदुरं प्रेक्षया प्रेक्षमाणः। वचन-रचन-बन्धे संस्कृत-प्राकृते यः
कविभिरुदित-रागं गीयते गीरभिज्ञः॥ 17 15. प्रणिधि-दृगनुगन्त्रा यस्य बौद्धेन चाक्ष्णा
न निशि तनुदवीयो वास्त्यदृष्टं धरित्र्याम् (।) पदमुदयि दधानो(5)नन्तरं तस्य चाभूत्
सभयमभयदत्तो नाम विन( चिन्व? )प्रजानाम्॥ 18 16. विन्ध्यस्यावन्ध्य-कर्मा शिखर तट-पतत्पाण्डु-रेवाम्बुराशे
ग्र्गोलाङ्गलैः सहेल-प्लुति-नमित-तरोः पारियात्रस्य चाद्रेः।
आ सिन्धोरन्तरालं निज-शुचि-सचिवाध्यासितानेक-देशं 17. राजस्थानीय-वृत्या सुरगुरुरिव यो वर्णिनां भूतये (5) पात्। 19
विहित-सकल-वर्णासङ्करं शान्त-डिम्बं
For Private And Personal Use Only