________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
143
7.
यशोधर्मा विष्णुवर्धन का मन्दसौर शिलालेख
अथ जयति जनेन्द्रः श्री-यशोधर्म-नामा प्रमद-वनमिवान्तः शत्रु-सैन्यं विगाह्य (।) व्रणकिसलय-भङ्गैयाँ (5) ङ्गभूषां विधत्ते तरुण-तरु-लतावद्वीर-कीर्तीविनाम्य॥ 5 आजौ जिती विजयते जगतीम्पुनश्च श्रीविष्णुवर्द्धन-नराधिपतिः स एव। प्रख्यात औलिकर-लाञ्छन आत्मवंशो येनोदितोदित-पदं गमितो गरीयः॥ 6 प्राचीनृपान्सुबृहतश्च बहूनुदीचः साम्ना युधा च वशगान्प्रविधाय येन (।). नामापरं जगति कान्तमदो दुरापं राजाधिराज-परमेश्वर इत्युदूढम्॥ 7 स्निग्ध-श्यामाम्बुदाभैः स्थगित-दिनकृतो यज्वनामाज्य-धूमैरम्भोमेध्यं मधोनावधिषु विदधता गाढ़-सम्पन्न-सस्याः। संहर्षाद्वाणिनीनां कर-रभस-हृतो-द्यानचूताङ्कुराग्रा राजन्वन्तो रमन्ते भुज-विजित-भुवा भूरयो येन देशाः॥8 यस्योत्केतुभिरुन्मद-द्विप-कर-व्याविद्ध-लोध्र-द्रुमैरुद्भूतेन वनाध्वनि ध्वनि-नदद्विन्ध्याद्रि-रन्धैर्बलैः (।) बालेय-च्छवि-धूसरेण रजसा मन्दांशु संलक्ष्यते पर्यावृत्त-शिखण्डि-चन्द्रक इव ध्यामं रवेर्मण्डलम्॥9 तस्य प्रभोर्वशकृतां नृपाणां पदाश्रयाद्विश्रुत-पुण्यकीर्तिः। भृत्यः स्व-नैभृत्य-जितारि-षट्क आसीद्वसीयान्किल षष्ठिदत्तः॥ 10 हिमवत इव गाङ्गस्तुङ्ग-नम्रः प्रवाहः शशभृत इव रेवा-वारि-राशिः प्रथीयान् (।) परमभिगमनीयः शुद्धिमानन्ववायो यत उदित-गरिम्णस्तायते नैगमानाम्॥ 11
For Private And Personal Use Only